पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ अथर्वसंहिताभाष्ये संबन्धः । आदित्यः अदितेः पुत्रः । ण्यम्रत्ययः ॥ 'दित्यदित्यादित्य" इति द्वितीया ॥ नि गावो॑ ग॒णो॒ष्ठे अ॑सद॒न् नि मृगासो॑ अविक्षत । न्यूईर्मयो नदीनां न्य॑१ अलिप्सत ॥ २ ॥ 66 नि । गाव॑ः । ग॒णो॒ऽस्थे । अ॒स॒द॒न् । नि । मृ॒गास॑ः । अ॒विक्षत । नि । ऊ॒र्मय॑ः । न॒दीना॑म् । नि । अ॒दृष्टः । अ॒प्सत ॥ २ ॥ उद्यता सूर्येण रक्षसां हननाद् इदानीं गावो गोष्ठे गोशालाया न्यस- दन भयराहित्येन अस्मदीया गावो निषण्णा अभूवन् । वि- शरणगत्यवसादनेषु । लृदिचात् ले: अ आदेश: ॥ तथा मृगास: मृगाः आरण्याः पशव: न्यविक्षत स्वस्वस्थाने निर्भयं निविष्टा अभू- “नेर्विशः" इति आत्मनेपदम् । “शल इगुपधाद् अनिट: तथा नदीनाम् सरिताम् ऊर्मयः तरङ्गाः सुखेन निविष्टाः ॥ अदृष्टा: रात्रौ अनुपलब्धाः प्रजाः सूर्यप्रकाशेन न्यलिप्सत नितरां लब्धुम् ऐच्छन् । वन् । 1 क्सः” इति क्सः प्रत्ययः ४ ॥ लभेः सनि “सनि मीमाधुरभलभ" इति अच: स्थाने इस आदेशः नाः सूर्यप्रकाशात लब्धवन्तः । । यड्डा अनुक्रान्तान् गवादीन् सर्वे ज अॅः लभेर्लुङि लेः सिच् । वर्णव्यत्ययः ४ ॥ तृतीया ॥ आयुश्च श्रुतकण्व॑स्य वी॒रुध॑म् । आभरिषं विश्वर्भेषजीमस्यादृष्टान् नि र्शमयत् ॥ ३ ॥ आ॒युःऽदद॑म् । वि॒प॒ऽचित॑म् । श्रुताम् । कण्व॑स्य । वी॒रुध॑म् । आ। अभारिष॑म् । वि॒िश्व ऽर्भेष॒जीम् । अ॒स्य । अ॒दृष्टन् । नि । श॒म॒य॒त् ॥ ३ ॥ आयुर्ददम आयुषः शतसंवत्सरपरिमितस्य जीवनस्य दात्रीम् । १ R १ for 3. AKS have nokampa We with BDKC.. २ KV भाषे with Sayana. We with ABBDKRŚPPJCSCr. 1S' घेच्छत्.