पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ अथर्वसंहिताभाष्ये ये । पन्था॑नः । ब॒हवः॑ः । दे॒व॒ऽयाना॑ः । अ॒न्त॒रा । द्यावा॑पृथि॒वी इति॑ । स॒ऽ- चर॑न्ति । ६ तेषा॑म् । अज्या॑नम् । यतमः । वहा॑ति । तस्मै॑ । मा॒ा । दे॒वाः । परि॑ । ध- च॒ । इ॒ह । सर्वे ॥ १ ॥ देवयाना: देवा एव यैः पथिभिर्गच्छन्ति ते तथोक्ताः । करणे ल्युट् । कृदुत्तरपदप्रकृतिस्वरत्वम् । ईदृशा ये पन्थान: मा- याते: र्गा बहवः कर्मणां वैचित्र्यात् तत्तल्लोकप्रात्युपायतया नानाविधा: सन्तः द्यावापृथिवी अन्तरा द्यावापृथिव्योर्मध्ये संचरन्ति वर्तन्ते । संचरणसाधन- त्वात् तद्व्यपदेशः । तेषां मध्ये यतमः यज्जातीयः पन्थाः अज्यानिम् ज्यानिर्हानिः तद्विपरीतां समृद्धिं वहाति वहेत् प्रापयेत् । प्रयतम इति । “वा बहूनां जातिपरिमने" इति यच्छब्दात डतमच् । वहा- तीति । वहेलेंटि आडागमःX । तस्मै मार्गाय हे देवाः सर्वे यूयम् इह अस्मिन् देशे मा मां परि दतै । रक्षणार्थं दानं परिदानम् । रक्ष- णाय प्रयच्छतेत्यर्थः ॥ पञ्चमी ॥ ग्रीष्मो म॒न्तः शिशिरो वसन्तः शरद् वर्षाः वि॒ते नो॑नो॒ दधात । आ नो गोषु भजता प्र॒जाय निवा॒ात इद् वः शर॒णे स्या॑म ॥ २ ॥ ग्र॒ष्मः । ह॑म॒न्तः । शिशिरः । व॒स॒न्तः । शरत् । व॒र्षाः । सु॒ऽव॒ते । नः । धात । आ । नः । गोषु॑ । भज॑त । आ । प्र॒ऽजाया॑म् । नि॒ऽव॒ते । इत् । वः । शु- रणे । स्याम् ॥ २ ॥ ग्रीष्माद्याः षडृतवः प्रसिद्धाः । तदभिमानिनो देवाः स्तेि सुठु प्रा- नव्ये धने नः अस्मान् दधात दधतु स्थापयन्तु ॥ हे ऋ॒तवः यूयं नः अस्मान् गोषु आ भजत आभक्तान भागयुक्तान् कुरुत । प्रजायाम पुत्रपौत्रादिरूपायामपि आ भजत । किं बहुना । निवाते वायुसंस्पर्शेना- १ ABBDKEC स्विते. We with KR V.