पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ अथर्वसंहिताभाष्ये तथा अनेन अपामार्गमञ्जरीं गुडूचीं वा अभिमन्त्र्य पूर्ववद् गृहादि- घु विसर्जनादिकं कुर्यात् ॥ सूत्रितं हि । “युक्तयो: [३.२६,२७] मा नो देवा: [६. ५६] यस्ते स- र्पः [१२. १. ४६] इति शयनशालोर्वराः परिकिरति" इत्यादि [ कौ॰७.१] ॥ तथा उपाकर्मणि अनेन तूचेन आज्यं हुवा दधिससुषु संपातान् आ- नयेत् । सूत्रितं हि । “अभिजिति शिष्यान् उपनीय" इति प्रक्रम्य “आ- ज्यं जुहुयान्मा नो देवा अहिर्वधीत्” इत्यादि [ कौ०१४.३] ॥ "इदमिद् वा उ भेषजम्" इति तृचेन मुखरहितवणभैषज्यार्थं गो- मूत्रेण व्रणं मर्दयेत् ॥ तथा अनेन दन्तमलम् अभिमन्त्र्य प्रलिम्पेत् ॥ तथा अनेन फेनम् अभिमन्त्य व्रणं प्रलिम्पेत् ॥ 66 सूत्रितं हि । “इदमिद् वा उ इत्यच्छिन्नं मूत्रफेनेनोद्भिद्य प्रलिम्पति प्रक्षालयति दन्तरजसा' इति [ कौ०४.७] ॥ 39 “शं च नो मयश्च नः” इत्येषा बृहद्गणे पठिता शान्त्युदकादौ विनियुक्ता ॥ तथा अर्थोत्थापनविघ्नशमनार्थम् अनया क्षीरौदनहोमादीनि “वायोः पूतः”[ ६. ५१] इत्यत्रोक्तानि कर्माणि कुर्यात् । सूत्रं च तत्रैव द्रष्टव्यम् ॥ तत्र प्रथमा ॥ मा नो॑ देवा अवधीत सकान्त्स॒हपू॑षान् । संय॑तं॒ न वि प्प॑रद् व्यात्तं॒ न सं य॑म॒न्नमो॑ देवज॒नेभ्यः॑ ॥ १ ॥ मा । नः॒ः । दे॒वा॒ाः । अहि॑ः । व॒ध॒न् । सन् । स॒ह॑ऽपु॑रुषान् । सम्ऽय॑तम् । न । वि। स्प॑र॒त् । वि॒िऽआत॑म् । न । सम् । य॒मत् । नम॑ः । दे॒व॒ऽज॒नेभ्य॑ः ॥ १ ॥ हे देवाः विषप्रतीकारकुशला अहिः सर्पः नः अस्मान् मा वधीत् मा हिंसीत् । हन्तेर्माङि लुङि “हनो वध लिङि” लुङि 66 १BKKRV पूरुपॉन्, We with ADSPJC KKRSVC. ३ PK स॒ह्ऽपुरु॑° We with PJ Cr. २ So we with ABB BD ४ P स्फुस्. We with PJ Cr.