पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० अथर्वसंहिताभाष्ये तत्वम् । द्यावापृथिव्योः अनयोर्लोकयोर्मध्ये इन्द्रो यशस्वान् वृष्टि- प्रदानादिकर्मभिः कीर्तिमान् | यथा च आपः ओषधीषु यशस्वती: यश- स्वत्यः । हु“ वा छन्दसि” इति पूर्वसवर्णदीर्घः । “तसौ मावर्थे” इति भसंज्ञया पदसंज्ञाया निवर्तनात रुत्वाभावः । व्रीहियवादिस- स्यवृद्धिहेतुत्वेन लोके प्रख्याता इत्यर्थः । एव एवं विश्वेषु सर्वेषु देवेषु तदुपलक्षितेषु सर्वेषु मनुष्येषु च वयं यशसः यशस्विनः स्याम भवेम ॥ तृतीया ॥ य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्य॒शा: सोमो॑ अजायत । य॒शा विश्व॑स्य भू॒तस्या॒हम॑स्मि॒ य॒शस्त॑मः ॥ ३ ॥ य॒शा । इन्द्र॑ । य॒शाः । अ॒ग्निः । य॒शाः । सोम॑ः । अ॒जाय । य॒शाः । विश्व॑स्य । भू॒तस्य॑ । अ॒हम् । अ॒स्मि॒ । य॒शःऽत॑मः ॥ ३ ॥ 'यशा इन्द्रः” इत्येषा तृतीया पूर्ववद् अत्र व्याख्येया । ६. ३९. ३ ॥ चतुर्थी ॥ अ॒न॒दु॒द्भ्य॒स्त्वं म॑थ॒मं धे॒नुभ्य॒स्त्वम॑रुन्धति । अर्धेनवे वय॑से॒ शर्म॑ यच्छ चतु॑ष्पदे ॥ १ ॥ अ॒न॒डुत॑ऽभ्यः॑ । त्वम् । म॒थ॒मम् । धे॒नु॒ऽभ्य॑ः । त्वम् । अ॒रुन्ध॑ति॒ । अर्धेन॒वे । वय॑से । शर्म॑ । य॒च्छ॒ । चतु॑ऽपदे ॥ १ ॥ खं प्रयच्छ । त- हे अरुन्धति अरोधनशीले सहदेव्याख्यौषधे शान्त्युदकादौ प्रयुज्यमाना त्वं प्रथमम् पूर्वम् अनडुद्भ्य: अनसः शकटस्य वाहकेभ्यो बलीवदेभ्यः शर्म सु- “वसुस्रन्सुध्वन्स्वनडुहां दः” इति दत्वम् ४ । या धेनुभ्यः दोग्धीभ्यो गोभ्यः शर्म यच्छ । अधेनवे धेनुव्यतिरिक्ताय वयसे पञ्चवर्षाद् अर्वाचीनाय गवाश्वादिजातीयाय चतुष्पदे चतुष्यान्मांत्राय शर्म सुखं प्रयच्छ । वयःशब्दस्य उक्तार्थपरता भगवता आपस्तम्बेन द- १ P अनडुत्ऽभ्यः 1S' 'ख्योय. 2S' अर्वाचीन 'जीतीय मात्रे fior अर्वाचीनाय, "जातीयाय 'मात्राय respectively.