पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् । " पञ्चहायनेभ्यो वयांसि ” इति । [अ० ६. सू° ५९.] २३२ शिता । "एकहायनप्रभृत्या तुष्पद इति । चत्वारः पादा अस्य । 'संख्यासुपूर्वस्य” इति पादशब्दस्य 'पाद: पत्" इति पद्भावः । बहुव्रीहौ पूर्वपदप्रकृति- अन्त्यलोपः । 66 स्वरत्वम् ॐ ॥ १२१ पञ्चमी ॥ शर्म॑ यच्छ॒त्वोष॑धिः स॒ह दे॒वीर॑रुन्धती । कर॒त् पय॑स्वन्तं गो॒ष्ठम॑य॒क्ष्माँ उ॒त पूरु॑षान् ॥ २ ॥ । यच्छतु 1 ओष॑धिः पः । स॒ह । दे॒वीः । अरुन्धती । कर॑त् । पय॑स्वन्तम् । गा॒णो॒ऽस्थम् । अ॒य॒क्ष्मान् । उ॒त । पुरु॑षान् ॥ २ ॥ शर्म [सहदेवी' ] सहदेव्याख्या अरुन्धती अभिलषितफलस्य अवारयित्री ओ- षधिः शर्म सुखं यच्छतु प्रयच्छतु ॥ अस्मदीयं गोष्ठम् गोनिवासदेशं प- यस्वन्तम् प्रभूतपयसा युक्तं करत् करोतु ॥ उत अपि च पूरुषान् पुरु- घान् पुत्रभृत्यादीन् अस्मदीयान् अयक्ष्मान् अरोगान् करोतु ॥ वि॒श्वरू॑षां सु॒भगा॑म॒च्छाव॑दामि जीव॒लाम् । सा नो॑ रु॒द्रस्या॒स्ता॑ ह॒तिं दूरं न॑यतु॒ गोभ्य॑ः ॥ ३ ॥ वि॒श्वऽरू॑पाम् । सु॒ऽभगा॑म् । अच्छ॒ऽआव॑दामि । जी॒वलाम् । सा । नः॒ । रु॒द्रस्य॑ । अ॒स्ताम् । ह॒तिम् । दूरम् । नयतु । गोभ्यः॑ ॥ ३ ॥ विश्वरूपाम् नानारूपां विश्वस्य कृत्स्त्रस्य फलस्य निरूपयित्रीं वा सु- भगाम् सौभाग्यवतीं जीवलाम जीवो जीवनं प्राणधारणं तद्धेतुत्वेन तड- “सिध्मादिभ्यश्च” इति मत्वर्थीयो लःX । • जीवं जीवनं लाति ददातीति जीवला । तीम् । यद्वा । ला "आ- दाने । तोनुपसर्गे कः” । ईदृशीं सहदेव्याख्याम् ओषधिम अच्छे आभि १ BBDKC- यक्ष्मां. We with K. २ A °रूपं. 1 Sàyana's text: सहदेवी अरुं.. 2S पुत्रप्रभृत्यादीन्.