पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ अथर्वसंहिताभाष्ये मुख्येन वैदामि इष्टफलं प्रार्थये । सा तादृशी ओषधि: रुद्रस्य हिं- सकस्य देवस्य अस्ताम् अस्मदभिमुखं क्षिप्तां हेतिम आयुधं नः अस्माकं संबन्धिभ्यो गोभ्यः सकाशाद् दूरम् दूरदेशं नयतु प्रापयतु । अ- स्ताम् इति । असु क्षेपणे । निष्ठायां “यस्य विभाषा” इति इट्वतिषे- धः । हेतिम् इति । हन्ते: करणे क्तिनि “ऊतियूतिजूतिसातिहेतिकीर्त - यश्च ” इति निपातितः । गोभ्य इति । 'सावेकाच: ० " इति प्राप्तस्य विभक्त्युदात्तत्वस्य "न गोश्वन्साववर्ण" इति प्रतिषेधः ॐ ॥ [ इति ] षष्ठेनुवाके चतुर्थ सूक्तम् ॥ 66 “अयम् आ याति” इति तृचेन पतिलाभकर्मणि काकसंचारात् पूर्वम आज्यं जुहुयात् । सूत्रितं हि । अयम् आ यातीति पुरा काकसंपा- तात्” इति [ कौ० ४.१०] ॥ 66 "" 'मह्यम् आपः इति वचस्य बृहहणे पाठात् शान्त्युदकादौ विनि- योगोनुसंधेयः ॥ तथा अर्थोत्थापनविघ्नशमनकर्मणि क्षीरौदनहवनादीनि कर्माणि कुर्यात् । सूत्रितं हि । “अनन्यस्त्वं प्रथमम् [ ६. ५९] मह्यम् आप: [ ६. ६१] वैश्वानरो रश्मिभिः[६. ६२] इत्यभिवर्षणावसेचनानाम्” इति [कौ° ५, ५]॥ तथा वापीकूपतंटाकादिषु जलागमनकामः अनेन तृचेन इन्द्रं यजते उपतिष्ठते वा । सूत्रितं हि । “यशसं मेन्द्र: [ ६. ५७] इति का माम् आप: [ ६. ६१] इति वर्चस्काम: ” इति [ कौ० ७.१०] ॥ तत्र प्रथमा ॥ अ॒यमा या॑त्यर्य॒मा पु॒रस्ता॑ता॒द् विषि॑तस्तु॑षः । अ॒स्या द॒च्छन्न॒ब्रुवै पति॑मु॒त आ॒याम॒जान॑ये ॥ १ ॥ अ॒यम् । आ । याति॒ । अर्थमा । पु॒रस्ता॑त् । विसंतऽस्तुपः । अ॒स्यै । इ॒च्छन् । अ॒युर्वै । पति॑म् उ॒त । जा॒याम् । अ॒जान॑ये ॥ १ ॥ "स्रुपः. We with BKKPJVC.CP. २P असे. १ ३ स्रुषः. A "युष:. DRP 1S' 'भिमर्प. 2S' व्यचस्काम.