पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ६. सू° ६०.]२३३ षष्ठं काण्डम् । १२३ च्छन् । । प- पुरस्तात पूर्वस्यां दिशि विषितस्तुपः विशेषेण सितो बद्धः स्तुपो र श्मीनां समुच्छ्रायो यस्य स तथोक्तः । ईदृशोयम् अर्यमा आदिलः आ याति आगच्छति । किं कुर्वन् । अस्यै अग्रुवै कन्यायै पतिम इ- "लक्षणहेत्वोः क्रियायाः ” इति हेतौ शतृप्रत्ययः त्यन्वेषणाद्धेतोरित्यर्थः । ""इषुगमियमां छः" इति छत्वम् ४ ॥ अपि च अजानये जायारहिताय जायाम् भार्याम् । दातुम् इच्छन् इत्य- पुन विद्यते जाया यस्येति विगृह्य जायाया निङ्” इति निङ् आदेशः । अर्यम्णो विवाहाधिदेवतात्वम् “अर्यमणं नु देवं कन्या अग्निम् अयक्षत" [आश्व° गृ॰ १.७.१३] इति मन्त्रलिङ्गाद् अ- उत र्थः वगन्तव्यम् ॥ । द्वितीया ॥ अश्र॑मयम॑र्यम॑न्न॒न्यासां॒ सम॑न॑ य॒ती । अङ्गो न्वर्यमन्त्रस्या अन्याः सम॑न॒माय॑ति ॥ २ ॥ अश्र॑मत् । इ॒यम् । अर्यमन् । अ॒न्यासा॑म् । सम॑नम् । य॒ती । अ॒ङ्गो इति॑ । नु । अ॒र्य॑म॒न् । अ॒स्याः । अ॒न्याः । सम॑नम् । आ॒ऽअय॑ति ॥ २ ॥ हे अर्यमन् देव इयम् पतिलाभार्थिनी कन्या अश्रमत श्रान्ता अभिल- षितस्य पत्युरलाभेन खिन्ना । ॐ श्रमु तपसिं खेदे च । किं कुर्वती । अन्यासां पतिव्रतानां स्त्रीणां शमनम् पत्युरावर्जनोपायभूतां शा-- न्ति यती प्राप्नुवती । अङ्ग उ अङ्गो ! उशब्द: चार्थे । अङ्गेत्याभिमु ख्यकरणे । अङ्ग हे अर्यमन् अन्याश्च स्त्रियः अस्याः पतिकामाया अनु पश्चात् शमनम् पतिविषयां शांन्तिम् आयति प्रामुवन्ति । येन एकवचनम् ॥ व्यत्य- तृतीया ॥ धाता दोधार पृथि॒वीं धाता द्यामु॒त सूर्य॑म् । धा॒तास्या॑ अग्रुवै पति॒ दधा॑तु प्रतिकाम्यम् ॥ ३ ॥ १ R धाताया.