पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् । चतुर्थी ॥ अव॑ म॒न्युरवाय॒ताव॑ ब॒ाहू म॑नो॒युजा॑ । परा॑शर॒ त्वं तेषां॒ परा॑तं॒ शुष्म॑मदे॒द्याध नो र॒यिमा कृ॑धि ॥ १ ॥ अव॑ मन्युः 1 अव॑ । आऽयंता 1 अवं । बा॒हू इति॑ । म॒न॒ऽयु॒जा॑ । परा॑ऽशर । त्वम् । तेषा॑म् । परा॑ञ्चम् । शुष्म॑म् । अयं॒ । अर्ध । नः । र यिम् । आ । कृधि॒ि ॥ १ ॥ [अ० ७. सू° ६५.]२३t १३५ 66 ..२] " 66 शत्रुसंबन्धी मन्युः क्रोध: । “अव मन्युं तनोमि ते ” [ ६. ४२. इति अन्यत्राम्नानात् तत इति सं[बध्यते ] । अवततः शत्रुपातितस्तिरस्कृतो विनष्टो भवतु ॥ तथा आयता आयतानि आयम्यमानानि धनुःप्रभृतीनि आयुधानि अवतंतानि स्वस्वकार्यासमर्थानि भवन्तु । ४ आङ्पूर्वाद् यमेः कर्मणि निष्ठा । "अनुदात्तोपदेश” इति अनुनासिकलोप: । “शे- श्छन्दसि बहुलम् इति शेर्लोपः ॥ तथा बाहू शत्रुसंबन्धिनौ मनोयुजा मनोयुजौ मनःसहितौ अब अवाचीनी आयुधोद्यमनाशक्तौ । भवताम् इत्यर्थः । हे पराशर परागत्य शृणाति हिनस्ति शत्रून इति पराशर इन्द्रः । इन्द्रो वोद्य पराशरीत्” [ ६६. २] इत्य[त्र ] समा- म्नानात् । पराशर इति निगमो भवतीति [ नि० ६.३०] यास्कवचना-

  • शू हिंसायाम् । अस्मात् पचाद्यच् । हे तादृश ।

त्वं तेषां शत्रूणां शुष्मम् । बलनामेतत् । शोषकं बलं पराञ्चम पराङ्मु- स्वम् अस्मदनभिमुखं यथा भवति तथा अर्दय बाधस्व । अर्द हिंसायाम् ॥ अर्थ अनन्तरं रयिम् धनं शत्रूणां स्वभूतं नः अ- स्माकम् आ कृधि आभिमुख्येन कुरु । प्रयच्छेत्यर्थः । ४ करोतेरु- तरस्य विकरणस्य "बहुलं छन्दसि” इति लुक् । 'श्रुशृणुपकृवृभ्यः " इति हेर्धिरादेशः ॥ 66

9

1S' अवतः. 2S' अवमतानि. :S' शृणोति. 1S is comtused here, transposing a part of one sentence to another. Thu- इंद्रो वीच पराशरीदित्यसमाम्नानात् शु हिंसायां अस्मात् पत्राद्यच् हे तादृशेशर इति निगमो भवतीति यास्कवचनाञ्च त्वं तेषाम्