पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३७ अपर्वसंहिताभाष्ये हे इन्द्र तान् शत्रून महता प्रौढेन वधेन हननसाधनेन आयुधेन वज्रेण समर्पय संयोजय । एषां शत्रूणां मध्ये यः शूरो भट: अघहारः अघस्य मरणलक्षणस्य दुःखस्य मापयिता असौ विविद्ध: विशेषेण ताडितः सन् द्रातु कुत्सितां गतिं प्रामोतु । ४द्रा कुत्सितायां गतौ । अघहार इति । अघशब्दोपपदात हरतेर्ण्यन्तात् 'कर्मण्यण्” इति अण् प्रत्ययः । विविद्ध इति । व्यध ताडने । “ग्रहिज्या" इत्यादिना संप्रसारणम् ॥ द्वितीया ॥ 66 66 आत॒न्वाना आयच्छन्ततो॒स्य॑न्तो॒ ये च धाव॑थ । निह॑स्ताः शत्रवः॑ स्थ॒नेन्द्रो॑ वी॒ोद्य परा॑शरीत् ॥ २ ॥ आइतन्वानाः । आऽयच्छ॑न्तः । अस्य॑न्तः । ये । च । धाव॑थ । निःऽह॑स्ताः । श॒त्रव॒ः । स्थ॒न॒ | इन्द्र॑ः । वः॒ः । अ॒द्य । परा॑ । अ॒शरीत् ॥ २ ॥ आतन्वाना: धनूंषि आततज्यानि कुर्वाणा: आयच्छन्तः शरसंधानेन धनूंषि आकर्षन्तः अस्यन्तः शरान् क्षिपन्तः धनुः सकाशाद् नुदन्तो ये शत्रवः ये च यूयं धावथ अस्मदभिमुखं शीघ्रं गच्छथ । इत्यादिना "सर्तेर्वेगितायां गतौ” इति "पा- ते मा० " धावादेशः । यूर्य शत्रवः निर्हस्ता: निर्वीर्यहस्ताः स्तन भवत । मनप्तनथनाश्च ” इति तस्य तनादेशः अस्तेर्लोटि "त- । इन्द्रः पराशरीत पराहतान् अकार्षीत् । रूपम् ॥ अद्य इदानीं वः युष्मान्

  • शू हिंसायाम | लुङि

66 तृतीया || निह॑स्ताः सन्तुं शत्र॒वोङ्गैषां लायामसि । अथैषामिन्द्र वेदांसि शतशो वि भ॑जामहे ॥ ३ ॥ १ K आय. २ BDSC- त्रव स्थ'. We witlh ABKKR. ३ B रीन्. We with ABDKKRSPPJV C-Cr. • P स्थनं. ५ABDKKR SJVC सन्तु C शत्र॑वः changed to शत्रूंच: in the padas, We with BP P IS' हे for ये.