पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ० ७. सू० ६७.]२४० षष्ठं काण्डम् । १३९ निःऽह॑स्ताः । स॒न्तु॒ । शत्र॑वः । अङ्ग । ए॒षाम् । म्ल॒पयामसि । अच॑ । ए॒षाम् । इ॒न्द्र॒ । वेदा॑सि । श॒त॒ऽशः । वि । भजामहै ॥ ३ ॥ अस्मदीयाः शत्रवः निर्हस्ताः सन्तु भवन्तु । एषां शत्रूणाम् अङ्गा अङ्गानि हस्तपादाद्यवयवान् म्लापयामसि म्लापयाम: । क्षीणहर्षान् कु- र्मः । ग्लै म्लै हर्षाये । णौ आवे “ अर्तिही " इत्यादिना •०१" 66 पुगागमः । 'इदन्तो मसि: ” ॥ अथ अनन्तरम् हे इन्द्र त्वत्प्र- सादाद् एषां शत्रूणां वेदांसि । वि भजामहै विभज्य प्राप्नुयाम ॥ धननामैतत् । धनानि शतशः बहुधा चतुर्थी ॥ परि वर्त्मनि स॒र्वत॒ इन्द्र॑ः पू॒षा च॑ सस्रतुः । मुहा॑न्व॒द्यामू सेना॑ अ॒मित्रा॑णां परस्त॒राम् ॥ १ ॥ परि॑ । वत्मा॑नि । स॒र्वत॑ः । इन्द्र॑ । पू॒षा । च॒ । स॒स्र॒तुः । म॒ह्य॑न्तु॒ । अद्य । अ॒मूः । सेना॑: । अ॒मित्रा॑णाम् । परःऽतराम् ॥ १ ॥ इन्द्रः पूषा च इमौ देवी सर्वतः सर्वासु दिक्षु वर्मानि संचरणमार्गान परि सस्रतुः परितो निरुध्य गच्छताम् । सृ गतौ । अस्मात् छान्दसो लिट् । " असंयोगालिट् कित्” इति किवद्भावाद् गुणाभावे यण् ॐ ॥ अद्य इदान अमूः दूरे दृश्यमाना अमित्राणाम शत्रूणां सेनाः रथनुरगपदातयः परस्तराम अतिशयेन मुह्यन्तु । व्यामूढचित्ता: कार्याकार्यज्ञानशून्या भवन्तु । * पर:शब्दाद् अतिशयार्थवाचिनः पु- नः प्रकर्षविवक्षायां [ तरपि] “किमेत्तिङव्ययघात्" इति आमु प्रत्ययः ॐ ॥ पञ्चमी ॥ 66 मूढा अ॒मित्रा॑श्चरताशीर्षाण॑ ह॒वाह॑यः । तेष वो अ॒ग्निर्मूढाना॒मिन्द्रो॑ हन्तु वरे॑वरम् ॥ २ ॥ मूढाः । अ॒मित्रा॑ः । च॒रत । अ॒शीर्षाण॑ऽइव । अह॑यः । तेषा॑म् । व॒ः । अ॒ग्निऽभू॑ढानाम् । इन्द्र॑ः । ह॒न्तु । बर॑मऽव॒रम् ॥ २ ॥ १ So we with all our Vaidikas and Mss.