पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ अथर्वसंहिताभाष्ये आनयेत् । सूत्रितं हि । यशसं मेन्द्रः [६. [46] गिरावरगराटेषु [ ६: ६९ ] यथा सोमः प्रातः सवने ” [९.१.११] इत्यादि [ कौ०१४.३] ॥ तथा अग्निचयने स्वयम् आतृण्णाम् आसिच्यमानां ब्रह्मा अनेन अ- नुमन्त्रयेत । 'पुनन्तु मा [ ६. १९] गिरावरगराटेषु [६. ६९] यद् गिरिषु [९.१.१६] इति शतातृण्णाम् आसिच्यमानाम्" इति वैतानं सूत्रम् [वै० ५.३] ॥ यि वर्चो अथो यश: " स्वर्गोदनब्रह्मौदनयोस्तन्त्रसंनिपाते तण्डुलानाम् अवसेकप्रायश्चित्तार्थं “म- [ ६९.३] इति ऋचं ब्रह्मा यजमानं वाचयेत् । सूत्रितं हि । “स्वर्गब्रह्मौदने तन्त्रसंनिपाते ब्रह्मौदनमितम् उदकम आसेच- "येद् विभागं यावन्तस्तण्डुलाः स्युर्नावसिञ्चेन्न प्रतिषिञ्चेत् । यद्यवसिञ्चेन्म- “यि वर्चो अथो यश इति ब्रह्मा यजमानं वाचयति" इति [कौ°४.९] ॥ तत्र प्रथमा ॥ आयम॑गन्त्सवि॒ता सु॒रेण॒ोष्णेन॑ वाय उद॒केनेहि॑ । आदि॒त्या रु॒द्रा वस॑व उन्दन्तु॒ सचे॑तसः सोम॑स्य॒ राज्ञॊ वपत॒ प्रचे॑तसः ॥ १॥ आ । अ॒यम् । अ॒गन् । स॒वि॒ता । सु॒रेण॑ । उ॒ष्णेन॑ । वा॑य॒ इति॑ । उ॒द॒केन॑ । आ। इ॒ह । आ॒दि॒त्याः । रु॒द्राः । वस॑वः । उ॒न्द॒न्तु । सऽचे॑तसः । सोम॑स्य॒ । राज्ञ् । • वपत | प्रऽचैतसः ॥ १ "म- अयं नभसि दृश्यमानः सविता सर्वस्य प्रेरको देवः क्षुरेण वपनसाध- नेन शस्त्रेण सह आगन् आगमत् आगतवान् । * गमेर्लुङि हे 66 न्त्रे घस इति हेर्लुक् । ‘मो नो धातो: " इति नवम् । वायो उन्दनार्थम् उष्णेन उदकेन सह त्वमपि एहि आगच्छ । आदि- त्या: द्वादशसंख्याका: एकादश रुद्राः अष्टौ वसवः इत्येते देवगणा: स- चेतसः समानज्ञानाः सन्तः तेन उदकेन माणवकस्य शिर उन्दन्तु आ- कुर्वन्तु । अइन्दी क्लेदने । हे परिचारकाः प्रचेतसः प्र- १ P वायो. ""