पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ अथर्वसंहिताभाष्ये "यद् अन्नम्” इति तृचेन दुष्टादुष्टप्रतिग्रहजनितदोषशान्त्यर्थं प्रति- ग्राह्यं वस्तु अभिमन्त्य गृह्णीयात् । “क इदं कस्मा अदात् [३.२९.७] कामस्तद् अग्रे[१९. ५२ ] यद् अन्नम [ ६.७१] पुनमैत्विन्द्रियम् [७. “ ६९] इति प्रतिगृह्णाति" इति सूत्रात् [ कौ० ५.९] ॥ 44 तथा अनेन अग्निकार्ये ब्रह्मचारी भैक्षम अहरहर्जुहुयात् । “यद् अ- नम् इति तिसृभिभैक्षस्य जुहोति" इति [ कौ॰ ७. ६ ] सूत्रात् ॥ दर्शपूर्णमासयोः पुरोडाशभागम् "यद् अन्नम्" इत्यनया ब्रह्मा अ- श्रीयात् । “यद् अन्नम् इति भागं मानाति" इति [ सूत्रात्] [वै०१, ४] ॥ “यथासितः” इति तृचेन वाजीकरणकामः एकशाखार्कमणि संपात्य अभिमन्त्र्य अर्कसूत्रेण बभीयात् ॥ तत्रैव कर्मणि "" 'यावदङ्गीनम्' इत्यूचा कृष्णचर्ममणिं संपात्य अभि- 66 मन्त्र्य कृष्णमृगवालेन बनीयात् ॥ सूत्रितं हि । “यथासित: [ ६. ७२ ] इत्येकार्कसूत्रम् आर्के बभाति या बदङ्गीनम् [६.७२.३] इति असितस्तम्भम् असितवालेनेति” [ कौ ५.४] ॥ तत्र प्रथमा ॥ यथा॑ मांसं यथा॒ा सुरा यथा॒क्षा अ॑ध॒देव॑ने । यथा॑ पुंसो वृ॑षण्य॒तं स्त्रियां नि॑िह॒न्यते॒ मन॑ः । ए॒वा ये॒ मनोधि॑ व॒त्से नि ह॑न्यताम् ॥ १ ॥ यथा॑ । म॒सम् । यथा॑ । सुरा॑ । यथा॑ । अ॒क्षा । अ॒धि॒ऽदेव॑ने । यथा॑ । पुंसः । वृष॒ण्य॒तः । स्त्रि॒याम् । नि॒ऽह॒न्यते॑ 4 मन॑ः । ए॒व । ते॒ । अ॒भ्ये॒ । मन॑ः । अधि॑ । व॒त्से । नि । हून्यताम् ॥ १ ॥ यथा मांसं पुरुषस्य भोक्त: प्रेमास्पदम् । यथा च सुरा प्रियतमा । यथा च अक्षा द्यूतकरणानि अधिदेवने । अधि उपदव्यन्यस्मिन् कितवा इति अधिदेवनम् द्यूतस्थानं तत्र प्रियतमाः । यथा च पुंसः पु- १ ABV ण्यतः स्त्रि. We with BDKRScs. 15' ouits the words यद् अन्नम्. We with Kanika.