पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°१० सू०३.]१७६
षष्ठं काण्डम्।

तथैव सुनोत्थितस्य अनेन तृचेन स्वस्ययनार्थं त्रीणि पदानि तिम्रो दिटीवी प्रमाय उतिष्ठेत् ।

सूत्रितं हि । ‘‘पातं नः[ ६. ३] य एनं परिषीदन्ति [ ६.७६] य- दायुधं दण्डेन व्याख्यातं दिष्ट्या मुखं विमाय संविशति त्रीणि पदानि प्रमायोतिष्ठति तिस्रो दिष्टीः” इति [ कौ° ७.१] ।

तथा ‘‘पातं नः” इति पञ्चभिऋग्भिः स्वययनकामः आज्यसमि- पुरोडाशादिशष्कुल्यन्तानि त्रयोदश द्रव्याणि जुहुयात् । ‘पातं नः [६ . ३] इति पञ्च अनडुद्भः[६ ५९] इत्यदि ‘‘भवाशव[ ११ , २] इत्युपदधीत ” इत्यन्तं सूत्रम् [ कौ° ७.१]॥ 'त्वष्टा मे' इति तृचेन दायादविभागकर्मणि | पुष्ट्यर्थं संरूपवत्साया गोर्मुग्धे पकम् ओदनं संपात्य अभिमनन्य अधीयात् ॥

तथा तत्रैव कर्मणि अनेन तृचेन धनुर्या संपात्य अभिमनल्य बभीयात् ॥ तथा तत्रैव कर्मणि दण्डं संपात्य अभिमन्य विमृज्य धारयेत् ॥

आह च कौशिकः । ‘त्वष्टा म इति प्रातर्विभक्ष्यमाणोश्नाति । ज्यां वर्भाति । दण्डं संपातवन्तं विमृज्य धारयति” इति [कौ०३. ६] ।

तथा पुष्ट्यर्थचित्राकर्मणि अनेन तृचेन वृक्षशाखादिसंभारान् संपात- 'येत् । ‘‘विष्टा म इति प्रातर्विभक्ष्यमाणः” इति प्रकम्य “युक्तयोश्चित्रा कर्म । निशायां संभारान् संपातवतः करोति’’ इति हि कौशिकं सूत्रम् [क° ३. ६] ।

तथा च कुमारस्य कुमार्या वा मूरेिं आवर्तद्वयजनने तच्छन्यर्थम् अनेन तृचेन आज्यं जुहुयात् । सूत्रितं हि ।‘कमारस्य कुमार्या वा इवावतौं मूर्धन्यौ भवतः” इति प्रक्रम्य होमार्थ कांश्चन मनलान् पठि सूत्रितम् ‘विष्टा मे दैव्यं वचः” इति [ कौ०१३. ३२] ॥

तत्र प्रथमा ॥

पात न इन्द्रापूषणादितिः पान्तु मरुतः ।

1 S’ सारूप°. Our MS , of 'Ke8 #ee' चिभृक्ष. Iairilkः यो बिभागं करिष्यन्. । 'K+«{ka' ann h arith ज्याएँ (ज्याम् ). The० { १: ज्य . . A S’ चिन्नाकर्माणिशालायां % कर्म। निशायां Wir we with Kas(, ):rila and Kokara.