पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ अथर्वसंहिताभाष्ये आ । इ॒ह । य॒तु॒ । वरु॑णः । सोम॑ः । अ॒ग्निः । बृह॒स्पति॑ः । वसु॑ऽभिः । आ । इ॒ह । यातु 1 अ॒स्य । श्रय॑म् । उ॒प॒ऽस॑या॑त । सर्वे । उ॒ग्रस्य॑ । च॒तुः । सम्ऽम॑नसः । स॒ऽ- जाताः ॥ १ ॥ 29 इह अस्मिन् देशे वरुणः सोमः अग्निश्च प्रत्येकम् आ यातु सांमन- स्यकरणार्थम् आगच्छतु । बृहस्पतिः बृहतां देवानाम् अधिपतिर्देवः व- सुभिः अष्टसंख्याकैर्गणदेवैः सह इह अस्मिन देशे आ यातु आगच्छतु । एते खलु सांमनस्यकारिणो देवाः । तथा च तैत्तिरीयकम् । “अग्निर्व- सुभिः सोमो रुद्रैरिन्द्रो मरुविरुण आदित्यैर्वृहस्पतिर्विश्वेदेवैः इति [ नै ० सं॰ ६.२.२.१] । हे सजाता: समानजन्मानो बान्धवाः ते सर्वे यूयं संमनसः समानमनस्का: सन्तः उग्रस्य उद्हूर्णवलस्य चेत्तुः कार्याकार्यवि भागं सम्यग्जानानस्य अस्य यजमानस्य श्रियम संपदम् उपसंयात उप- संप्राभुत | उपजीवका भवतेत्यर्थः ॥ द्वितीया ॥ यो वः शुष्मो हृदयेष्वन्तराकृ॑ति॒र्या वो मन॑सि॒ प्रवि॑ष्टा । तान्सी॑वयास ह॒विषा॑ घृ॒तेन॒ मयि॑ सजाता र॒मति॑र्वो अस्तु ॥ २ ॥ यः । वः॒ः । शुभ॑ः । हृद॑ये॑षु । अ॒न्तः । आऽकृ॑तिः । या । व॒ः । मन॑सि । मऽवि॑ष्टा । ता॑ स॒र्व॑यामि॒ । ह॒विषा॑ घृ॒तेन॑ । मयि॑ स॒ऽजा॒ताः। र॒मति॑ः । वः । अ॒स्तु ॥ २ ॥ 1 । हे सजाताः वः युष्माकं हृदयेषु यः शुष्मः शोषकं बलम् अस्ति । तथा वः युप्माकं हृदयमध्यवर्तिनि मनसि अन्तःकरणे या आकृति: इदं मे स्याद् इदं मे स्याद् इति कल्पना अन्तः प्रविष्टात विविधाम आ कृतिं बलं च हूयमानेन घृतेन हविषा सीवयामि परस्परसंबद्धां करोमि । हे सजाताः वः युप्माकं रमतिः रमणम् अनुकूलप्रवृत्तिः मयि मदीये सांमनस्यकामे पुरुषे अस्तु भवतु ॥ 2 १ P चतु: DSC, तान्छी° BKKR V तां ई° AB तान्ध्री. PP JC: तान् । श्रीव्यामि Niyana's test: तां श्री. We pro-re तान् from the Vaidika- and Mss., and adopt efteenta from Sacarna.