पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०. सू° ७४.]२४७ षष्ठं काण्डम् । तृतीया ॥ इ॒हैव स्त॒ माप॑ य॒ाताध्य॒स्मत् पू॒षा प॒रस्ता॑ता॒दप॑थं वः कृणोतु । वास्तो॒ष्पति॒रनु॑ वो जोहवीतु मयि॑ सजाता र॒मतर्वो अस्तु ॥ ३ ॥ इ॒ह । ए॒व । स्त॒ । मा । अप॑ । या॒ । अधि॑ । अ॒स्मत् । पू॒षा । पु॒रस्ता॑त् । अप॑थम् । वः॒ । कृ॒णोतु॒ । वा॒स् । पति॑ । अनु॑ । वः॒ । जो॒ह॒वी॒तु॒ । मयि॑ । स॒ऽजा॒ता॒ । र॒मति॑ । वः । अस्तु ॥ ३ ॥ १५३ हे सजाता: इह अस्मदीये गृहे एव स्त भवत अनुरागेण वर्तध्वम् । अध्यस्मत् । अधिः पञ्चम्यर्थानुवादी । अस्मत्तोधि माप यात “न- अपसरणं मा कुरुत । अस्मतः परस्ताद् अन्यत्र प्रातिकूल्येन वर्तमानानां व: युष्माकं पूषा मार्गरक्षको देवः अपथम् अमार्ग कृणोतु करोतु । अपसरणाय मार्ग न ददात्वित्यर्थः । मन पन्थाः अपथम् । अस्तत्पुरुषात्" इति समासान्तनिषेधस्य “पयो विभाषा" इति विकल्प- नात् "ऋक्पूरब्यू: ०" इति अकार: समासान्तः । “अपथं नपुंसकम्” इत्यनुशासनात् नपुंसकत्वम् । वास्तोप्पतिः एतत्संज्ञको गृहाणां पा- लको देवः वः युष्मान् अनु जोहवीतु अनुसृत्य [पुनः पुन] रस्मदर्थम् आह्वयतु । * ह्वयतेर्यङ्लुकि “अभ्यस्तस्य च” इति संप्रसारणम् । अ- 66 न्यद् व्याख्यातम् ॥ चतुर्थी ॥ सं वः॑: पृज्यन्तां तन्व॑१ : सं मनो॑सि॒ समु॑ व्र॒ता । सं वो॒ोयं ब्रह्म॑ण॒स्पति॒र्भग॒ः सं॑ वो॒ अजीगमत् ॥ १ ॥ सम् । वः॒ः। पृच्य॒न्ता॒म् । त॒न्वा॑ । सम् | मनांसि | सम् । ऊं इति । व्रता । सम् । व॒ । अ॒यम् । ब्रह्म॑णः । पति॑ः । भग॑ः । सम् । वः । अजीगमत् ॥ १ ॥ पृच्यन्ताम् पर- । हे सांमनस्य कामाः वः युष्माकं तन्वः शरीराणि सं १ ABBD त॒न्वा ३: सं. C- त॒न्वा ३ सं. R त॒न्वा सं. त॒न्व॒ शं सं. We with KKV. a So PP J CP.