पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् | षष्ठी ॥ यथा॑दि॒त्या वसु॑भिः संबभूवुर्मुरुद्भि॑िरु॒ग्रा अर्हणीयमानाः । एवा त्रिंणामन्न्रहणीयमान इ॒मान् जना॒न्संम॑नसस्कृधीह ॥ ३ ॥ यथा॑ । आ॒दि॒त्याः । वसु॑ऽभिः । स॒म्ऽब॒भूवुः । म॒रुतऽभिः । उ॒ग्राः । अह॑- णीयमानाः । [अ॰ ४. सू° ७५.]२४४ १५५ ए॒व । त्रि॒ऽनाम॒न् । अर्हणीयमानः । इ॒मान् । जना॑न् । सम्ऽम॑नसः । धि | इ॒ह ॥ ३ ॥ कृ- आदित्या: अदितेः पुत्रा मित्रवरुणादयः यथा येन प्रकारेण वसुभिः अष्टसंख्याकैर्गणदेवैः संबभूवुः समानज्ञाना अभूवन् । यथा च मरुद्भिः एकोनपञ्चाशत्संख्याकैः सह उग्रा: उहूर्णवला रुद्रा अहणीयमाना: अ- क्रुध्यन्तः समानज्ञाना अभूवन् । हृणीयतिः कण्ड्वादिः । अत्र क्रुध्यतिकर्मा । एव एवं हे त्रिणामन् त्रिषु भूम्यन्तरिक्षद्युस्थानेषु पार्थिववैद्युतसूर्यात्मना सर्वेषां नमयितः | यहा त्रीणि गार्हपत्यादीनि ना- मानि यस्य स तथोक्त: । तादृश हे अग्ने अहणीयमानः अक्रुध्यंस्त्वम् इमान् सांमनस्यकामान् जनान् इह अस्मिन् ग्रामनगरादौ संमनसः स- मानमनस्कान् परस्परानुरक्तचित्तान् कृधि कुरु । X“श्रुशृणुपृकृव- भ्य: ० " इति हेर्धिरादेशः ॥ 66 [इति ] अष्टमेनुवाके प्रथमं सूक्तम् ॥ "निरमुं नुदे” इति तृचेन आभिचारिके तन्त्रे दर्भास्तरणं कुर्यात् ॥ तथा तत्रैव कर्मणि अनेन सूक्तेन अभ्यातानान्ते इङ्गिडं जुहुयात् ॥ [ कौ० ६.२] ॥ तस्मिन्नेव तन्त्रे अनेन तृचेन संस्थितहोमान जुहुयात् ॥ “य एनं परिषीदन्ति” इति चतुर्ऋचेन विजयस्वस्त्ययनकामः खड्गा- साधारण शस्त्रं संपात्य हस्तेन विमृज्य अभिमन्य धारयेत् ॥ १ A. अर्हणीय. २ K त्रि॒िणा. V त्रिनाम° ३ AKRŚ इमां ज. We with BD KC.. 1S' मित्रावरु°. See Kesava on Kausika VI. 3. 3S 'रणशत्रं.