पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० अथर्वसंहिताभाष्ये अस्य ज्ञानविषयेपि शत्रवो नावस्थातुं शक्नुवन्तीत्यर्थः । कः पुनरसौ इ- ज्याह । यः क्षत्रियः विद्वान् उक्तप्रकारेण माहात्म्यं जानन् अर्नाम स्तावकं नामधेयम आयुषे चिरकालजीवनाय गृह्णाति उच्चारयति । नै- वैनं मन्तीति संबन्धः ॥ [इति ] अष्टमेनुवाके द्वितीयं सूक्तम् ॥ "अस्थाद् द्यौः" इति तृचेन पलायनशीलायाः स्त्रिया निरोधनकर्मणि रज्जुवेष्टनम् अभिमन्त्र्य मध्यमस्पूणायां बनीयात् ॥ तथा तस्मिन्नेव कर्मणि स्त्रीखदायाः पादम अनेन तृचेन अभिमन्त्र्य उपले बभीयात् ॥ तथा तस्मिन्नेव कर्मणि अनेन तृचेन तिलान् जुहुयात् ॥ सूत्रितं हि । 'अस्थाद् द्यौरिति निवेष्टनम् । आवेष्टनेन वंशाग्रम् अवबध्य मध्यमायां बनाति" इत्यादि [ कौ॰४.१२] ॥ 66 “तेन भूतेन" इति तृचेन विवाहे आज्यं हुवा वरवध्वोर्मूर्ति संपा- तान् आनयेत् ॥ तथा तत्रैव कर्मणि तेनैव तृचेन रसान् स्थालीपाकं च संपात्य अ- भिमन्य भोजनसमये जायापती प्राशयेत् ॥ तथा तस्मिन्नेव कर्मणि अनेन तृचेन आज्यमिथैर्यवैः अञ्जलिं परिपूर्य जुहुयात् ॥ 66 सूत्रितं हि विवाहमकरणे “तेन भूतेन [ ६. ७७ ] तुभ्यम् अग्रे [१४. २] शुम्भनी”[७.११७] इति प्रक्रम्य “मूर्ध्ना: संपातान् आनयति । "तेन भूतेन समंशनं रसान् आशयति स्थालीपाकं च । यवानाम् आ- “ज्यमिश्राणां पूर्णाहुतिं जुहोति" इति [कौ०१०.४] ॥ तत्र प्रथमा ॥ अस्या॒ाद् द्यौरस्ता॑त् पृथि॒व्यस्थाद् विश्व॑मिदं जग॑त् । आ॒स्थाने॒ पर्व॑ता अस्तु॒ स्याम्भ्यश्वा॒ अतिष्ठिपम् ॥ १ ॥ ₹ BBDKKRS C. अस्थ: स्था. We with AV. २ DChथ्वां अति". 1S' निवेष्टनमा रसान् आशयति which we with An.wika. वंशाग्रमिव मध्यमत्यां. 25' सममसनं रसानानयति fur समशनं