पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ अथर्वसंहिताभाष्ये "वीहि स्वाम्” इति चतुर्ऋचेन चतुष्पाद्गण्डभैषज्यार्थ शान्त्युदकम् अ भिमन्त्र्य व्रणं प्रोक्षेत् ॥ तथा तस्मिन्नेव कर्मणि अनेन चतुर्कचेन आज्यं हुवा मनसा संक- ल्प्य व्रणे संपातान् आनयेत् ॥ 66 'वीहि स्वाम् इत्यज्ञातारुः शान्त्युदकेन संप्रोक्ष्य मनसा सूत्रितं हि । संपातवता" इति [ कौ० ४.७] ॥ तत्र प्रथमा || अप॑चितः म प॑तत सुप॒र्णो व॑स॒तेरि॑िव । सूर्य॑ः कृ॒णोतु॑ भेष॒जं च॒न्द्रमा॒ वोपो॑च्छतु ॥ १ ॥ ॲप॑ऽचितः । प्र । प॒तत॒ । सु॒ऽप॒र्णः । व॒स॒तेऽइ॑व । सूर्य॑ः । कृ॒णोतु॑ । भेष॒जम् । च॒न्द्रमा॑ । वः॒ । अप॑ । उ॒च्छतु॒ ॥ १ ॥ अध- तत्र हे अपचित: दोषवशाद् अपाक् चीयमानाः गलाद् आरभ्य स्तात् प्रसृता गण्डमालाः म पतत अस्मात् शरीरात प्रकर्षेण निर्गच्छत । दृष्टान्तः सुपर्ण इति । सुपर्ण: शोभनपतन: श्येन: वसतेरिव आवासस्थानाद् नीडाद् यथा शीघ्रं प्रपतति तथा पुरुषस्य गण्डस्याध- स्ता प्रदेशम आशु विसृज्य धावतेत्यर्थः । अपचित इति । अपपू- र्वाच्चिनोतेः कर्मणि किप् । हे अपचितः वः युप्माकं भेषजम चिकित्सनं सूर्यः सर्वस्य प्रेरक आदित्यः कृणोतु करोतु । [ चन्द्रमा:] अमृतमयश्चन्द्रो वः युष्मान् अपोच्छतु अपवासयतु । अपवर्जयत्वित्य- र्थः । उद्धी विवासे ॥ द्वितीया ॥ एन्येका॒ा श्येन्येक कृ॒ष्णैका॒ा रोहि॑णी॒ द्वे । सर्वोसामग्रभं नामावी॑रीरपैतन ॥ २ ॥ Such is the accent of all our authorities. Was the original accent corrected into corr.ption by some one who thought the "यः in सूर्यः to relative pronoun? २ P अपऽचिन: We with PKJ Cr. 1S' स्वामित्यन्यच्चाह:. We with Kusiin.