पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ९. सू° ४३.]२५६ षष्ठं काण्डम् । १७३ । ए॒नो॑ । एक । श्ये॒ीं । एका॑ । कृ॒ष्णा । एका॑ । रोहि॑णी॒ इति॑ । द्वे इति॑ । सर्वासाम् । अग्रभम् । नाम॑ । अवरऽघ्नी । अप॑ । इ॒त॒न॒ ॥ २ ॥ ● अनया अपचितप्रभेदानां नामग्रहणेन तासाम् अपगमनं प्रार्थ्यते । एका गण्डमाला एनी एतवर्णा । ईषद्रक्तमिश्रश्वेतः एतवर्णः । एका अप- रा श्येनी श्येतवर्णा । अत्यन्तशुभ्रेत्यर्थः । एतश्येतशब्दाभ्यां “व- र्णाद् अनुदात्तात् तोपधात् तो नः” इति ङीप् तकारस्य च नका- एका अन्या गण्डमाला कृष्णा कृष्णवर्णा । अन्ये द्वे गण्ड- माले रोहिणी रोहिण्यौ लोहितवर्णे | रोहितशब्दात् पूर्ववद् ङी- नकारौ । वातपित्तश्लेष्मवशाद् वर्णनानात्वाद् एतासां नानात्वम् । सर्वासाम् अपचिताम् । उदीरितवर्णव्यतिरेकाभावात् । नाम प्रीतिकरं नामधेयम् अहम् अग्रभम् अग्रहीषम् उच्चारयामि । द्वान्दसचे - 66 ,, र्लुक् । 'हग्रहोर्भ: " इति भवम् । हे अपचितः यूयम् अस्मा- नामग्रहणात् मीता: सत्यः अवीरनी: वीरम् इमं पुरुषं गण्डमालाग्रस्तम अहन्त्यः अपेतन अपगच्छत । * एतेलोंटि 'तप्तनप्तनथनाश्च " इति तस्य तनादेशः । अवीरनीरिति । वीरशब्दोपपदात् हन्ते: “बहुलं छन्द- सि” इति क्किप् । ऋन्नेभ्य: ०" इति ङीप् । अल्लोपोनः" इति अ- कारलोपः । 'वा इन्दसि " इति पूर्वसवर्णदीर्घत्वम् ॥ 66 तृतीया ॥ असूर्तिका रामाय॒ण्यपिचित प्र प॑तिष्यति । ग्लौरि॒तः प्र प॑तिष्यति॒ स गेलुन्तो न॑शष्यति ॥ ३ ॥ असूर्तिका | रामायणी । अपऽचित् । म । पतिष्यति । ग्लौः । इ॒तः । म । प॒ति॒ष्यति॒ । सः । गलुन्तः । न॑शष्य॒ति॒ ॥ ३ ॥ असूतिका पूयस्रावम् अजनयन्ती । चिरपरिपाकेत्यर्थ: । रामायणी र मते आसु प्राणवायुरिति रामा नाड्य : ता अयनं प्रधावनमार्गो यस्याः Pafercafa changed to affa. Paferenfa. Ja ferenfa | changed to 7- farfa. We with Cr.