पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ अथर्वसंहिताभाष्ये 1 ॐप- सा रामायणी नाडी | व्रणात्मिकेत्यर्थः । एवंभूता अपचित म पतिष्यति अस्मात् शरीरात प्रगता अन्यत्र गमिष्यति । मन्त्रसामर्थ्याद् इत्यर्थः ॥ ग्लौः व॑णजनितो हर्षक्षयः इतः अस्माद् अङ्गात् म पतिष्यति व्याध्यप- गमे तज्जनितदुःखानुभवोपि प्रकर्षेण निर्गमिष्यतीत्यर्थः । यद्वा ग्लौश्चन्द्र- मा: इत: अस्माद् गोमूत्रजलावसेकाद् अपचितं म पतिष्यति । तिरत्र अन्तर्णीतण्यर्थः । प्रगमयिष्यति । चन्द्रमा वोपोच्छतु इत्यु- त एवार्थोऽनूयते । स चन्द्रमा: गलुन्तः गण्डमालोद्भवविकारेण तत्र- तत्र हस्तपादादिसंधिषु उद्भूतान् गडून् तस्यति उपक्षपयतीति गडु- तसु उपक्षये । अस्माद् औणादिकः विप् । नकारोपज- नश्छान्दसः & । नै शिष्यति नावशेषयति । सर्वे व्रणविकारं निव- तयतीत्यर्थः वी॒हि स्वामाहु॑तिं जुषा॒णो मन॑सा॒ स्वाहा॒ मन॑सा॒ यदि॒दं जु॒हो ॥ ४ ॥ वी॒हि । स्वाम् । आऽहु॑तिम् । जुषा॒णः । मन॑सा । स्वाहा॑ । मन॑सा । यत् । इ॒दम् । जुहोमि॑ि ॥ ४ ॥ यस्या॑स्त आ॒सनि॑ घृ॒ोरे जु॒होम्ये॒षां व॒द्धाना॑मव॒सर्जनाय॒ कम् । भूमि॒रिति॑ त्वाभि॒प्रम॑न्वते॒ जना॒ा निर्ऋति॒रति॑ त्वा॒ाहं परि॑ि वेद स॒र्वत॑ः ॥ १ ॥ यस्या॑ः । ते॒ । आ॒सनि॑ । घोरे । जु॒हो । ए॒षाम् । ब॒द्धाना॑म् । अ॒व॒ऽसने॑- नाय । कम् । भूमि॑ः । इति॑ । त्वा॒ । अ॒भि॒ऽप्रम॑न्वते । जना॑ः । निऽरृ॑तिः । इति॑ । वा॒ । अ॒हम् । परि॑ । वे॒द॒ । स॒र्वत॑ः ॥ १ ॥ भूते॑ ह॒विष्म॑ती भवेष ते भागो यो अ॒स्मासु॑ । मुज्रेमान॒मूनेन॑स॒ स्वाहा॑ ॥ २ ॥ भू॒ते॑ । ह॒विष्म॑ती । भ॒व॒ । ए॒षः । ते॒ । भागः | यः । अ॒स्मासु॑ । मुञ्च । इमान् । अ॒मून् । एन॑सः । स्वाहा॑ ॥ २ ॥ १ R "प्रव॑न्वते. P. भूत. 1S वर्ण° for व्रण which is conjuml, 2