पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये हे निरृते निःशेषेण आर्तिकरि पापदेवते अनेहा अनाहन्त्री | ज्याहन एह च [ उ० ४.२२३] इति आङ्पूर्वाद्धन्तरसुन् तत्संनियोगेन एहादेश । “ऋदुशनस्पुरुदंसोनेहसां च " इति सौ अनङ् आदे- अस्मान् अबाधमाना त्वम् एवो एव उ एवमेव पूर्वोक्तम- कारेणैव सुष्टु अस्मत् अस्मत्तः अयस्मयान् अयोविकारान् अत्यन्तहढान् बन्धपाशान् बन्धनरज्जुविशेषान् रोगात्मकान् वि चूत विमुञ्च द्विन्डीत्य- र्थः । & वृती हिंसाग्रन्थनयोः ॥ हे रुग्ण यमः वैवस्वतः प्राणापहारी देवः त्वां मह्यं पुनर्ददाति । तस्मै मृत्यवे प्राणापहारिणे य- माय नमो अस्तु नमस्कारोस्तु ॥ सप्तमी ॥ अय॒स्मये॑ दु॒प॒दे बैधिष इ॒हाभिहि॑तो मृत्युभि॒ये॑ स॒हस्र॑म् । य॒मेन॒ त्वं पि॒तृभिः॑ संविद॒ान उत्त॒मं नाक॒मधि॑ रोये॒मम् ॥ ४ ॥ अ॒य॒स्मये॑ । इ॒ऽप॒दे । वे॒धिषे । इ॒ह । अ॒भिऽहि॑तः । मृ॒त्युऽभिः । ये । स॒हस्र॑म् । य॒मेन॑ । त्वम् । पि॒तृऽभिः । स॒म्ऽवि॒द॒ानः । उ॒त्ऽत॒मम् । नाक॑म् । अधि॑ि । रोहृय । इ॒मम् ॥ ४ ॥ ८८ 'अयस्मये द्रुपदे" इत्येषा सप्तमेनुवाके व्याख्याता | [ ६. ६३.३] ॥ [ इति ] नवमेनुवाके प्रथमं सूकम् ॥ "वरणो वारयातै ” इति तृचेन राजयक्ष्मादिरोगभैषज्यकर्मणि वरणवृ- क्षमणि संपात्य अभिमन्त्र्य पुनस्तृचं जपिता बनीयात् । “शं नो देवी [२.२५] वरण: [ ६.४५] पिप्पली” [ ६. १०९] इति प्रक्रम्य तृती- येन मन्त्रोक्तं बनाति" इति [कौ० ४.२] सूत्रात् ॥ 66 "वृषेन्द्रस्य" इति तृचेन श्रेष्ठ्यकामः इन्द्रं यजते उपतिष्ठते वा । “वृषेन्द्रस्येति वृषकामः" इति [को० ७.१०] सूत्रात ॥ तत्र प्रथमा ॥ वरणो वारयाता अयं दे॒वो वन॒स्पति॑ः । यक्ष्मो यो अस्मि॒न्नावि॑ष्ट॒स्तमु॑ दे॒वा अ॑वीवरन् ॥ १ ॥