पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० अथर्वसंहिताभाष्ये ८८ जुहुयात् । अथ यत्रेतद् भूमिचलो भवति" इति मक्रम्य “आवा हार्षम [६.८७] ध्रुवा द्यौः [ ६.४४] सत्यं बृहत् [ १२.१] इत्येते॑नानुवा- केन जुहुयात्" इति [कौ॰१३.६] ॥ तथा उदकुम्भभङ्गलक्षणाद्भुतप्रायश्चित्तार्थम् आभ्यां तृचाभ्याम् अन्यं न- वकलशं दृढीकरणार्थम् अभिमन्त्रयेत । सूत्रितं हि “अथ यत्रैतत् कु- म्भ उदधानः सक्कुधानी वोखा वानिङ्गिता विकसति" इति प्रक्रम्य “थ चेद् उदधानः स्यात् समुद्रं वः म हिणोमि [ १०. ५.२३] इत्येता- 'भ्याम् ऋॠग्भ्याम् अभिमन्त्र्य अन्यं कृत्वा भुवाभ्यां [ ६. ८७, ८४] हंह- यित्वा" इति [ कौ० १३.४४] ॥ तथा इन्द्रमहाख्ये उत्सवकर्मणि आभ्यां तृचाभ्याम् इन्द्रम् उत्थापयेत् । अथ राज्ञाम इन्द्रमहस्योपचारकल्पम्" इति प्रक्रम्य “अथेन्द्रम् उत्था- पयति आ त्वाहार्ष ध्रुवा द्यौर्विशस्खा सर्वा वाञ्छन्तु” इति [कौ॰ १४.४] ॥ तथा अग्निचयने “आ त्वाहार्षम्" इत्यनेन उन्नीतम् उख्याग्निं ब्रह्मा अनुमन्त्रयेत । अग्निचयनं मक्रम्य सूत्रितम् । “संशितं मे[३.१९] इत्यु- ख्यम् उन्नीयमानम् आ त्वाहार्षम् [६. ८७] इत्युन्नीतम्” इति [वै० ५, १] ॥ 66 तत्र प्रथमा ॥ आ वा॑हार्षम॒न्तर॑भूर्भुवस्ति॒ष्ठाव॑चाचलत् । दिश॑स्व॒ सर्वा॑ वाञ्छन्तु॒ मा लद्राष्ट्रमधिं भ्रशत् ॥ १॥ आ । त्वा॒ा । अह॒ार्षम् । अ॒न्तः । अ॒भूः । भुवः । ति॒ष्ठ । अवि॑ऽचाचलत् । विश॑ः । त्वा॒ा । सर्वा॑ः । वा॒ञ्च॒न्तु॒ । मा। त्वत्। रा॒ष्ट्रम्। अधि॑ि । भृश॒त् ॥ १ ॥ हे राजन् त्वा त्वाम् आहार्षम राष्ट्रम आनयिषम् । अन्तः अस्माकं अधिपतिरभवः । भवतेलुङि 'गातिस्था" इति सि- 66 मध्ये अभूः चो लुक् । 'भूसुवोस्तिङि” इति गुणप्रतिषेधः । अविचाचलत् भृशं चलनरहितः सन् अस्मिन् राज्याधिपत्ये ध्रुवस्तिष्ट स्थिर उपवि- ४ [ अवि]चाचलत् इति । चल गतौ । अस्माद् यङ्कगन्तात् श- 1$' 'त्येकनानु' S ' 'वोखादांनंगना. We with Kausika. 66