पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ९. सू० ८७.]२६० षष्ठं काण्डम् । भूमण्डलम- तरि रूपम् । “नाभ्यस्ताच्छतुः” इति नुम्प्रतिषेधः ४ । ध्यवर्तिन्यः सर्वा विशः प्रजाः त्वा त्वां वाञ्छन्तु अस्माकम् अयमेव स्वा- मी इत्यनुरागयुक्ता भवन्तु । वाछि इच्छायाम ङ्क | इदं रा ट्रम राज्यं त्वत् सकाशाद् मा अधि भ्रशत अधिकं कदाचिदपि भ्रष्टं मा भूत् । सर्वदा वच्छासने वर्तताम् इत्यर्थः । ॐ भ्रशु भ्रन्शु अ- ·धःपतने । अस्मान्माङि लुङि पुषादित्वात् हेः अङ् आदेशः ॐ ॥ द्वितीया ॥ १७१ इ॒हैवैध माप॑ च्यष्ठाः पर्वत इ॒वाविचाचलत् । इ॑न्द्र॑ इ॑वे॒ह भुवस्तष्ने॒ह रा॒ष्ट्रमु॑ धारय ॥ २ ॥ इ॒ह । ए॒व । ए॒धि॒ । मा । अप॑ । च्यो॒ष्ठ॒ा । पर्व॑तःऽइव । अविंडचाचलत् । इ॑न्द्र॑ऽइवं॑ । इ॒ह । ध्रुवः । तिष्ठ । इ॒ह । राष्ट्रम्। ऊं इति॑ । धर॒य॒ ॥२॥ इहैव अस्मिन्नेव राज्यसिंहासने एधि भव सर्वदा वर्तस्व | माप च्यो- ष्ठाः कदाचिदपि अस्माद् राष्ट्रात प्रच्युतो मा भूः । ॐ च्युङ् प्रुङ् गतौ । अस्मान्माङि लुङि ले: सिच् । “न माड्योगे” इति अड- भावः । कथंभूतः सन् । पर्वत इव अविचाचलत् सर्वदा सर्व- था चलनरहितः सन् । इन्द्र इव इह अस्मिन् राष्ट्र ध्रुवस्तिष्ठ स्थिरो वर्तस्व । राष्ट्रमु । उशब्द: चार्थे । तव स्वभूतम् एतद् राष्ट्रं च धारय स्वेस्वे स्थानेवस्थापय । संभवद्वाधपरिहारेण पालयेत्यर्थः ॥ तृतीया || इन्द्र॑ ए॒तम॑द्रीधरद् ध्रुवं ध्रुवेण॑ ह॒विषा॑ । तस्मै॒ सोमो अधि ब्रवद्रं च॒ ब्रह्म॑ण॒स्पति॑ः ॥ ३ ॥ इन्द्र॑ः । ए॒तम् । अदी॑ध॒र॒त् । भु॒वम् । भुवेण॑ । ह॒विषा॑ । तस्मै॑ । सोम॑ः । अधि॑ । ब्रवत् । अयम् । च । ब्रह्म॑णः । पति॑ः ॥ ३ ॥ ध्रुवेण स्थैर्यकरेण अस्माभिर्दत्तेन हविषा तुष्ट इन्द्रः एतं राजानम् अ-

  • All our MSS. and Vaidikas: इन्द्र॒हैव. We with Siyana's text and com-

mentary. २P एधि | मा. We with PJ Cr. PPJ Cr इंद्रं | इ॒ह । ए॒व. ३