पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् । षष्ठी ॥ ध्रु॒वोच्यु॑त॒ प्र मृ॑णीहि॒ शत्रून्छत्रूय॒तोध॑रान् पादयस्व । सर्वा दिशः संम॑नसः सभीची॑ध्रु॒वाय॑ ते॒ समि॑तिः कल्पतामह ॥ ३ ॥ भुवः । अयु॑तः । म । मृ॒णी॒ीहि॒ । शत्रून् । शत्रुऽय॒तः । अध॑रान् । पा्॒यस्व॒ । सर्वा: । दिश॑ः । सम्ऽम॑नसः । स॒धीच | ध्रु॒वाय॑ । ते॒ । सम्ऽइ॑तिः । क॒ल्प॒- - ताम् । इह ॥ ३ ॥ हे राजन् भुवः अस्मिन् राष्ट्रे स्थिर: अच्युतः चलनरहितः सन् श- त्रून् म मृणीहि प्रजहि । & मृञ् हिंसायाम् । शत्रूयत: श- त्रुवद् आचरतः अन्यानपि जनान् अधरान् अधोमुखान् पातंयस्व भूमौ निपतितान् कुरु । एवं शत्रूणाम अपगमे सति सर्वा: प्राच्याद्या दिश: संमनसः समनस्का: सत्यः सभीचीः त्वया सह अञ्चन्त्यो वर्तमानाः । त्वत्सेवापरायणा भवन्वित्यर्थः । सह अञ्चन्तीति सधीच्यः । अ- ञ्चते: “ऋत्विग्" इत्यादिना किन् । 'अनिदिताम्" इति नलोपः । 'सहस्य सधि : " इति सध्यादेशः । “अञ्चतेश्योपसंख्यानम्” इति ङीप् । इति अकारलोपे इति दीर्घतम् । जसि वा छ- "9 66 अच: चौ [अ॰ ९. सू° ४९.]२६२ 66 "" • १८३ न्दसि " इति पूर्वसवर्णदीर्घः । इह सर्वासु दिक्षु ध्रुवाय निश्चलम् अवस्थिताय ते तुभ्यं समितिः आयोधनं कल्पताम् समर्थ भवतु आयोध- नात् पलायनं कदाचिदपि मा भूद् इत्यर्थः ॥ [ इति नवमेनुवाके ] तृतीयं सूक्तम् ॥ " इदं यत् प्रेण्यः” इति तूचेन जायापत्योरन्योन्यं प्रीतिजननकर्मणि अननुकूलस्य शिरः कर्णे च अनुमन्त्रयेत केशान् वा धारयेत् । सूत्रितं हि । " इदं यत् प्रेण्य इति शिरः कर्णम अनुमन्त्रयते केशान् धारयते इति [कौ०४.१२] ॥ 66 "9 “यां ते रुद्रः” इति तृचेन शारीरशूलरोगपरिहारार्थं लोहमणि पा- १ BR शत्रूंछत्र्य॒तो. We with ADKKSVC.. 1 S' अंचत्ये.