पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ अथर्वसंहिताभाष्ये षाणमणि वा संपात्य अभिमन्य बनीयाद् इति रुद्रदारिलेयोर्भाष्यकार- योर्मतम् । शूलिंन: शूलस्थानम् अनुमन्त्रयेतेति भद्रस्य भाष्यकारस्य म- तम् । “यां ते रुद्र इति शूलिने शूलम्" इति [कौ° ४.७] सूत्रात् ॥ तत्र प्रथमा ॥ इदं यत् मे॒ण्यः शिरो॑ द॒त्तं सोमे॑न॒ वृष्ण्य॑म् । त: परि॒ प्रजा॑ते॒ हार्दि ते शोचयामसि ॥ १॥ इ॒दम् । यत् । प्र॒ण्यः । शिर॑ः । द॒त्तम् । सोमे॑न । वृष्ण्य॑म् । तत॑ः । परि॑ । प्र॒ऽजा॑तेन । हादि॑िम् । ते॒ । शोच॒याम॒सि॒ ॥ १ ॥ प्रेण्यः प्रेमप्रापकस्य यद् इदं शिरः वृष्ण्यम् वीर्यप्रदं सोमेन दत्तम् त- तः तस्माद् दत्ताच्छिरस: परिमँजातेन उत्पन्नेन स्नेहविशेषेण ते तव हा- दिम हृन्मध्यवर्ति अन्तःकरणं शोचयामसि संतापयुक्तं कुर्मः । दन्तो मसि : " ४ ॥ द्वितीया ॥ शोचया॑मसि ते॒ हार्दिं शोचया॑मसि ते॒ मन॑ः । वात धूम ईव सभ्यं १ मामे॒वान्वे॑तु॒ ते॒ मन॑ः ॥ २ ॥ शो॒ोचया॑मसि । ते॒ । हार्दिम् । शोचया॑मसि । ते । मन॑ः । वात॑म् । धूमऽइ॑व । स॒भ्य॑ङ् । माम् । ए॒व । अनु॑ । ए॒तु॒ । ते॒ । मनः॑ ॥ २ ॥ हे जायापत्योरन्यतर ते तव हार्दिम हृदयमध्यवर्ति अन्तःकरणं हृद- यमेव वा परस्परानुरागोत्पादनेन शोचयामसि तप्तं कुर्मः । तथा ते त व मन: संकल्पविकल्पात्मकम् अन्तःकरणस्य वृत्तिविशेषमपि शोचयामसि शोचयामः । एवं संतापजननोत्तरकालं सधैँम सहभूतं वातम् वायुं धू- म इव ते तव मनः मामेव अन्वेतु अनुगच्छतु । यथा धूमो वातानु- १ D सध्याङ्मा R सध्यङ्मा C. सध्यमा. २ PC सध्यङ्. 1S' 'दारुणयां'. The emendation is based upon Kesava's remark on Kausika [V 7: शुललोहमणिः | पापाणे () वा । दारिलरुद्रमतम्. व्याधितमभिमन्त्रयते भद्रभाष्यम- तम्. Siyara chictiy Iraws upon Kesa for his sittra. 2S' शूलिने We with Knusila. 3 पमृिति ( ? ) तमं for तसं.