पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ९. सू० ९०.]२६३ षष्ठं काण्डम् । १८५ सारेण पृष्ठतो धावति एवम् अनुरागवशात् त्वदीयं मनो माम् अनुधा- वत्वित्यर्थः . ४ सधिम् इति । अनुत्तरपदस्यापि सहशब्दस्य सध्या: देशछान्दसः ४ ॥ तृतीया ॥ माँ त्वा मित्रावरु॑णौ मह्यं दे॒वी सर॑स्वती । मह्यं वा मध्यं भूम्या॑ उ॒भवन्ति॒ सम॑स्य॒ताम् ॥ ३ ॥ महा॑म् | त्वा । मि॒त्रावरु॑णौ । मह्य॑म् । दे॒वी । सर॑स्वती मह्य॑म् । वा॒ा। मध्य॑म् । भूम्या॑ । उ॒भौ । अन्तौ । सम् । अ॒स्य॒ताम् ॥ ३॥ । ८ "देवताइन्हे . हे जाये त्वा त्वां मित्रावरुणौ मित्रश्च वरुणश्च । च" इति पूर्वपदस्य आनङ् आदेश: । “देवताइन्हे च” इति उभयपद- प्रकृतिस्वरत्वम् । एतत्संज्ञौ देवौ मह्यं पत्ये समस्यताम् । संयोज- यताम इत्यर्थः । देवी द्योतमाना सरस्वती त्वां मह्यं समस्यतु । भू- म्याः पृथिव्या मध्यम मध्यस्थितं प्राणिजातं त्वा त्वां मह्यं संयोजयतु । तस्या एव भूम्या उभावन्तौ ऊर्ध्वाध:मदेशौ त्वां समस्यताम् संयोजय- हु असु क्षेपणे । दिवादित्वात् श्यन् ॥ चतुर्थी ॥ ताम् । यते॑ रु॒द्र इ॒षु॒मस्य॒दने॑भ्यो॒ हृद॑याय च । इ॒दं तामद्य वद् वयं विषूचीं वि वृ॑हामसि ॥ १ ॥ याम् । ते॒ । रु॒द्र । इ॒षु॑म् । आ॒स्य॑त् । अङ्ग्भ्यः । हृद॑याय । च॒ । इ॒दम् । ताम् । अ॒द्य । त्वत् । व॒यम् । विषूचीम् । वि । वृहाम॒सि॒ ॥ १ ॥ हे व्याधित ते तव अङ्गेभ्य: हस्तपादादिभ्यः हृदयाय च अङ्गानि हृ- दयं च व्यहुं रुद्रः रोदयिता शूलरोगाभिमानी देव: याम इषुम् बाणम आस्यत् धनुर्यन्त्रेण माक्षिपत् । अद्य इदानीम् इदं तत्प्रतीकारार्थ ताम इषं विषूचीम् अनभिमुखीं [वयं त्वत् त्वत्तो] वि वृहामसि विवृहाम: श- रीरमध्याद् उत्क्षिपामः । ॐ वृहू उद्यमने । 'इंदन्तो मसिः " * ॥ 66 २४