पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°१५ सू° ४.] १७७
११
षष्ठं काण्डम् ।

रुङ्गणाश्च पान्तु अस्मान् रक्षन्तु ॥ यस्माच्छुभुजाताद् रक्षणं. प्रायेंते तस्य वेषः तत्कर्तृकम् अनिष्टाचरणम् अप गभेत् अस्मतः अपगच्छतु । ‘‘‘लि- याशिष्य इति गमेलिडि अड् प्रत्ययः । । कीदृशो वेष इति वि- शिनष्टि । अभिबृतः अभितो हिंसकः । ल ढं कौटिल्ये इत्यस्मात् कर्तरि निष्ठा । । स च अस्मत्तः अपगतो दोषः तैमेव शत्रुम् अं न्ति अन्तिकात् । ॐ ‘‘कादिलोपो बहुलम् ” इति वचनात् कादे लपः ¢ । अस्मत्समीपाद् यवयत् पृथक्करोतु । ॐ यु मिश्रणा- मिश्रणयोः । अस्मात् ण्यन्तात् लेटि अडागमः ॐ ॥

षष्टी

धिये समश्विना प्रबंतं न उरुष्या णं उरुज्मन्नर्गुयुच्छन् ।
द्यौष्पितंवयं दुच्छुन या ॥३॥
धिये । सम् । अश्विना । म । अवतम् नः। उरुष्य । नः । उरुऽज्मन् । अर्पऽयुच्छन् ।
द्यौः । पितः । युवयं । दुच्छुन । या ॥ ३ ॥

हे अश्विना अश्विनौ व्यापनशीलो देवौ नः । अस्मान् धिये । धीरिति कर्मनाम । अग्निहोत्रादिलक्षणाय सत्कर्मणे सङद्धये ‘वा सम्यक् मावतम् प्रकर्षेण रक्षतम् ! ग्रथा अस्माकं . सत्कर्मविषया बुद्धिर्भवति तथा कुरुनम इत्यर्थः । हे उरुश्मन विस्तीर्णगमन वायां अमयुच्छन् अप्रमाद्यन् त्वं नः अस्मान् उरुष्य रक्ष ॥ हे द्यौः हे पितः वृद्धिारा सर्वस्य प्राणिजातस्य जनक द्युलोक दुच्छुना या दुष्टं शुनं सुखम् अस्याम् इति वा श्वेव दुष्टेति वा “ दुच्छुना अनिष्टकारिणी पापदेवता । ५ पृषोदरादित्वाद् रूप्रसिद्धिः । तां यवय अस्सतः अपगमय ।

[ इति ] द्वितीयं सूक्तम् ॥


y B K नं.K K B है. v B १. A D R S C s have no kaal P J. We with x Cr.