पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ॰ ९. सू° ९२.]२६५ षष्ठं काण्डम् । १८९ यु॒ञ्जन्तु॑ वा॒ा । म॒रुत॑ः । वि॒श्वऽवे॑दसः । आ । ते॒ । त्वष्टा॑ । य॒ऽसु । ज॒वम् । धातु ॥ १ ॥ हे वाजिन अश्व युज्यमानः रथयुगे बध्यमानस्त्वं वातरंहाः वायुवेगो भव । इन्द्रस्य प्रसवे प्रेरणे अनुज्ञायां सत्यां मनोजवा: मनोवेगः सन् याहि गन्तव्यम् अवधिं मानुहि । विश्ववेदसः विश्वधना: सर्वगोचरज्ञाना वा मरुतः एकोनपञ्चाशत्संख्याका देवा: त्वा त्वां युञ्जन्तु संनान्तु | त्वष्टा देव: ते तव पासु पादेषु जवम वेगम आ दधातु करोतु ॥ पञ्चमी ॥ ज॒वस्ते॑ अव॑न निहि॑तो॒ गुहा यः श्ये॒ने वात॑ उ॒त योच॑र॒त् परी॑तः । तेन त्वं वांजिन बल॑वान् बलैनाजं ज॑य॒ सम॑ने पारयिष्णुंः ॥ २ ॥ जवः । ते । अर्वन् । निर्हितः । गुहा॑ । यः । श्ये॒ने । वने॑ । उ॒त । यः । अच॑रत् । परी॑तः । । तेन॑ । त्वम् । वा॒जिन् । बलेऽवान् । बलैन । आजिम् । जय॒ । सम॑ने । पा॒ा- रयिष्णुः ॥ २ ॥ हे अर्वन् अश्व ते तव यो जवः वेगः गुहा गुहायाम असाधारणे स्थाने निहितः निक्षिप्नोस्ति । श्येने पक्षिविशेषे वाते वायौ । उतशब्द: अप्यर्थे । यो जवः परीतः । परिदानं रक्षणार्थं दानम् | रक्षणाय दत्तः अवरत् चरति वर्तते । हे वाजिन् त्वं तेन वेगवता बलेन बलवान् भूत्वा समने संग्रामे पारयिष्णु: पारमापणशीलः सन् आजिम् युद्धं जय ॥ षष्ठी ॥ त॒नूष्टै वाजिन् त॒न्व॑१ नय॑न्ती वा॒ामम॒स्मभ्यं धाव॑तु॒ शर्म॒ तु॒भ्य॑म् । अहु॑तो महो धरुणा॑य दे॒वो दि॒वीव ज्योति॒ः स्वमा मि॑िमीयात् ॥ ३ ॥ १ B पारयिष्णुं ABDK K पारयिष्णु C. पारये॒ष्णुः corrected to पारविष्णु ॥ willl R SPÈJVC. २ ABÉDKSC: ३ for १. We with RKV. ३Soall our authorities.