पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ 1 अपर्वसंहिताभाष्ये तत्र प्रथमा || य॒मो मृत्युर॑घम॒ारो नि॑िरृथो ब॒भ्रुः श॑र्वोस्तां नील॑शिखण्डः । दे॒वज॒नाः सेन॑योत्तस्थिवांसस्ते अस्माकं परि वृञ्जन्तु वीरान् ॥ १ ॥ य॒मः । मृत्युः । अ॒घऽमारः । निःऽऋथः । ब॒भ्रुः । श॒र्वः । ॲस्ता॑ । नी- लंडशिखण्डः । दे॒व॒ऽज॒नाः । सेन॑या । उ॒त्त॒स्मि॒ऽवस॑ः । ते । अ॒स्माक॑म् । परि॑ । वृ॒ञ्जन्तु । वीरान् ॥ १ ॥ नि- यमयति नियमयति पापानुसारेण प्राणिनो निगृह्णातीति यमः | मार- यति प्राणांख्याजयतीति मृत्युः । अघमारः अघेन पापेन निमित्तेन मार- यतीति अघमारः । 2 "पुंसि संज्ञायाम्” इति घः ४ । ॠय: निःशेषेण ऋच्छति पीडयतीति निरृथः । ॠ गतौ इत्य- स्मान्निरुपसृष्टाद् औणादिकः स्थक् प्रत्यय: ४। बभ्रु: पिङ्गलवर्ण: भ- रणशीलो वा । भृञ् भरणे इत्यस्मात् कुर्भश्च [उ०१.२२] इति कुप्रत्ययः द्विर्भावश्च हु । शृणाति हिनस्तीति शर्वः । आशू हिं- सायाम् इत्यस्माद् वप्रत्ययः । अस्ता । असु क्षेपणे इत्यस्मात् ताच्छीलिकस्तृन क्षेपणशीलः । नीलशिखण्ड: नीला: कृष्णवर्णाः शिखण्डाः शिखा यस्य स तथोक्तः । एतत्संज्ञका यमादयो देवजना: दे- वजातयः पापिनां हिंसार्थ सेनया स्वस्वपरिवारजनसंघेन उत्तस्थिवांसः उ त्थिताः स्वस्थानाद् उकान्ता वर्तन्ते । * उत्पूर्वात् तिष्ठतेर्लिंट: वसुः । 'वस्वेकाजाद्यसाम्” इति इडागमः ४ । जगदुपद्रवकारिणस्ते अ- । स्माकं वीरान पुत्रपौत्रादीन् परि वृञ्जन्तु परिहरन्तु । मा बाधन्ताम् इ- 'सोरलोप: " इति अकारलोपः ॥ 66 त्यर्थः ।

  • वृजी वर्जने ।

द्वितीया || मन॑सा॒ होमै॒र्हर॑सा घृ॒तेन॑ श॒र्वायास्व॑ उ॒त राज्ञे भ॒वाय॑ । १ A श॒र्व्या PJ K अस्त्रां. २il on Mss. and Majdkas स्त्रा for ता. We with Niyam ३P