पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 १९४ अथर्वसंहिताभाष्ये हुवे पूतदक्षम्" इति हि मन्त्रान्तरम् [ ऋ० १.२.७] | तथा वयं वाता- पर्जन्ययोः वातश्च पर्जन्यश्च वातापर्जन्यौ । वातो वायुः सूत्रात्मा सर्वजग माणभूतः । पर्जन्यः वृष्टिप्रदो जीवनात्मा । ” “देवताइन्हे च” इ- ति पूर्वपदस्य आन । तयोः सुमतौ शोभनायाम् अनुग्रहात्मि- कायां बुद्धौ स्याम भवेम ॥ चतुर्थी ॥ अमी सं वो मनो॑सि॒ सं व्र॒ता समाकूतीर्नमामसि | व॑ता॒ स्थन॒ तान् वः सं न॑मयामसि ॥ १ ॥ सम् । वः । मनो॑सि । सम् । व्र॒ता । सम् । आऽकृ॑तीः । न॒माम॒सि॒ । अ॒मी इति॑ । ये । विऽव॑ताः । स्थन॑ । तान् । व॒ः । सम् । नमयाम॒सि ॥ १ ॥ “सं वो मनांसि” इति द्वे चतुर्थीपञ्चम्यौ पूर्ववद् [३. ४. ५,६] व्याख्येये ॥ पञ्चमी ॥ अ॒हं गृ॑भ्णामि॒ मन॑सा॒ मनो॑सि॒ मम॑ चि॒त्तमनु॑ चि॒त्तेभि॒रेत॑ । मम॒ वने॑षु॒ हृद॑यानि वः कृणोमि॒ मम॑ य॒ातमनु॑वर्त्मान॒ एत॑ ॥ २ ॥ अ॒हम् | गृभ्णा॒ामि॒ | मन॑सा । मनो॑सि । मम॑ चि॒तम् । अनु॑ । चि॒त्तेभिः । 1 आ। इत् । मम॑ । वने॑षु । हृद॑यानि । वः॒ । कृ॒णोमि॒ । मम॑ । य॒तम् । अनु॑ऽवर्त्मानः । आ | इत ॥ २ ॥ षष्ठी ॥ ओते॑ मे॒ द्यावा॑पृथि॒वी ओता॑ दे॒वी सर॑स्वती । ओतो॑ म॒ इन्द्र॑श्च॒ग्निश्च॒र्ध्वास्मि॒दं स॑रस्वति ॥ ३ ॥ ओते॒ इत्याऽव॑ते । मे॒ । द्यावा॑पृथि॒वी इति । आता । दे॒वी । सर॑स्वती । - आऽव॑तौ । मे। इन्द्र॑ः । च॒ अ॒ग्निः । च॒ । ऋ॒ध्यास्मि॑। इ॒दम् । स॒रस्व॒ति॒ ॥ ३ ॥ । "दिवो द्यावा i द्यावापृथिवी छौश्च पृथिवी च द्यावापृथिव्यौ । इति द्यावा आदेश: । “सुप सुल" ति पर्वसवर्णदीर्घः Tw I