पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ णेत्यर्थः । पुनातु शोधयतु । ॥ इति हूस्वत्वम् अपर्वसंहिताभाष्ये 66 66 ४ पूञ् पवने । 'प्वादीनां ह्रस्वः " [ इति ] दशमेनुवाके प्रथमं सूक्तम् ॥ ‘अभिभूः ” [ ६. ९७] “ इन्द्रो जयाति ” [ ६. ९४] "अभि त्वेन्द्र [ ६.९९ ] इति तृचैः संग्रामजयकर्मणि आज्यहोमं सक्तुहोमम् धनुरिध्मे- नौ धनु:समिदाधानम् शरमेश शरसमिदाधानम् संपातिताभिमन्त्रितध- नुःमदानं वा कुर्यात् । अभिभू: इन्द्रो जयाति अभि त्वेन्द्र इति सां- ग्रामिकाणि । आज्यसक्तून् जुहोति" इत्यादिसूत्रात् [ कौ०२, ५ ] " 66 66 " तथा एषां तृचानाम अपराजितगणे पाठाद् उपाकर्मादिषु 'अभयै- रपराजितैः” इति [ कौ० १४.३] “अपराजितगणोपराजितायाम् " [ न० क°१७] इति च एवमादिषु गणप्रयुक्तो विनियोगो द्रष्टव्यः ॥ तथा इन्द्रमहाख्ये कर्मणि एतैस्तृचैः पूर्णहोमं जुहुयात् ॥ तथा तत्रैव कर्मणि एतैस्तृचैः पशव आलब्धव्याः ॥ तथा तत्रैव एतैरिन्द्रोपस्थानं कुर्यात् ॥ 66 >> << सूत्रितं हि । 'अभिभूर्यज्ञ इत्येतैस्त्रिभिः सूतैरन्वारये राजनि पूर्ण- होमं जुहुयात्" इत्यादि [ कौ०१४. ४] ॥ अत्र “इन्द्रो जयांति" इति तृचेन परसेनाविद्वेषणकर्मणि राजा सेनां त्रिः परिगच्छेत् । “परि वर्त्मानि[६. ६७] इन्द्रो जयाति [ ६.९४] इति राजा त्रि: सेनां परियाति" इति सूत्रात् [ कौ ०२.७] ॥ तथा महाव्रते संनद्धं राजानम् अन्यं वा ब्रह्मा अनेन अनुमन्त्रयेत । राजानम अन्यं वा मर्माणि ते [७, १२३] इति संनद्धम् इन्द्रो ज- याति [ ६.९४] इत्यनुमन्त्रयते” इति हि वैतानं सूत्रम [वै० ६.४] ॥ . तत्र प्रथमा ॥ अ॒भि॒िभूर्य॒ज्ञो अ॑भि॒भूर॒ग्निर॑भि॒भूः सोमो॑ अभि॒भूरिन्द्र॑ः ।. अ॒भ्य॑हं विश्वा॒ पृत॑ना॒ यथासा॑न्ये॒वा वि॑धेम॒ग्निहो॒त्रा इ॒दं ह॒विः ॥ १ ॥ १K अभ्या १९ ABDRSC. अभ्या ३०. We with K V. 1S' शरे for शंर मंझौ 2S संपादिना. :: S' आरन्त्र,