पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. सू° ९t.]२७१ षष्ठं काण्डम् । २०१ अस्मिन् संग्रामे अस्य राज्ञः साहाय्यार्थम् आगत इन्द्रः तदात्मको वा अयं राजा जयाति जयतु न परा जयातै पराजयं मा प्राप्नोतु १ अधिको राजा अधिराजः सर्वेषां राज्ञाम् अधिपतिरिन्द्रः राजसु अन्ये- षु भूपालेषु राजयाते अस्मान् राजयतु प्रकाशयतु वीर्यवत्तया प्रख्यापय- ॐ राजयतेलेंटि आडागमः । “वैतोन्यत्र” इति ऐकारः । च इन्द्रः चर्कत्य: अतिशयेन शत्रूणां कर्तिता छेता । & कृती छेद- ने इत्यस्माद् यङन्तात् पचाद्यच् । ईड्य: स्तुत्यः वन्द्यः वन्दनी- ॠहलोर्ण्यत्" इति ण्यत् । ईडवन्दवृशंसदुहां स 66 उभयत्र ण्यतः इति आधुदात्तत्वम् । उपसद्य: उपसदनीयः सर्वैः से- वनीयः । हे इन्द्र यस्मात् त्वम् एवंगुणविशिष्टः तस्माद् इह अस्मिन् संग्रामे नमस्यः अस्माभिः पूजनीयो भव । हु“नमस: पूजायाम " इति स्मरणाद् नम:शब्दात् पूजार्थे "नमोवरिवः” इति क्यच् । तद्- न्तात् पचाद्यच् ॥ 66 पञ्चमी । त्वमि॑न्द्राधिराजः श्र॑व॒स्यु॒स्त्वं भ॑र॒भिभू॑ति॒र्जना॑नाम् । त्वं देवीशं इ॒मा वि राजायु॑ष्मत् स॒त्रम॒जरं॑ ते अस्तु ॥ २ ॥ त्वम् । इ॒न्द्र॒ । अ॒धि॒ऽराजः । श्रव॒स्युः । त्वम् । भूः । अ॒भिऽभू॑तिः । ज नानाम् । त्वम् । दैवीं: । विश॑ः । इ॒माः । वि । राजा॒ । आयु॑ष्मत् । क्ष॒त्रम् । अ॒जर॑म् । ते । अस्तु ॥ २ इन्द्राभेदेन राज्ञः स्तुतिः । हे इन्द्र त्वम् अधिराजः राज्ञाम् अन्ये- षाम अधिक: सन् श्रवस्युः । श्रव इत्यन्नस्य यशसो वा नामधेयम् । ततो भवसि । “क्याच्छन्दसि” इति उप्रत्ययः । अधिराज राजाह: सखिभ्य: ०" इति टच् समासान्त: X । जनानाम् सर्वेषां प्राणिनाम् अभिभूतिः अभिभविता स्वमहिम्ना तिरस्क- इति । १ P देवी: | S' सहायार्थम्.