पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. सू° ९९.]२७२ षष्ठं काण्डम् । २०३ जयार्थ दक्षिणतः अस्मद्दक्षिणभागे युद्धसमये एषि गच्छ सांहाय्यार्थी व र्तस्व । * हव्य इति । 'बहुलं छन्दसि” इति हृयतेः संप्रसारणे अचो यत्" इति यत् । “यतोनाव: ” इति आधुदात्तत्वम् ॥ [इति] द्वितीयं सूक्तम् ॥ 66 66 'अभि लेन्द्र” इति तृचस्य संग्रामजयादिकर्मसु पूर्वसूक्तेन सह उक्तो विनियोगः । सूत्रमपि तत्रैवोदाहृतम् || 66 अ- 66 तथा अग्निष्टोमे प्रातःसवने अनेन ब्रह्मा स्तोत्रम् अनुमन्त्रयेत । भि त्वेन्द्रेति स्तोत्रानुमन्त्रणम्” इति हि वैतानं सूत्रम् [वै०३.४] ॥ “देवा अदुः” इति तृचेन स्थावरजङ्गमविषभैषज्यार्थी वल्मीकमृदः सं - पातिताभिमन्त्रिताया बन्धनम् उदकेन सह पायनम् आचमनम् प्रलेपनं वा कुर्यात् । सूत्रितं हि । “[ देवा] अदुरिति वल्मीकेन बन्धनपायनाच- मनप्रदेहनम् उदकेन ” इति [ कौ० ४.७] H तथा आहिताग्नेरन्त्यसंस्कारे पुरोडाशं हृदये निधाय अनेन अनुमन्त्र- येत । सूत्रितं हि । “[देवा अदुरिन्युरसि पुरोडाशम्” इति कौ०११.२] ॥ तत्र प्रथमा ॥ अभिलेन्द्र रिमतः पुरा त्वौहरणाहु॑वे । ह्वया॑म्यु॒ग्रं च॒तारं॑ पु॒रुणा॑मानमेक॒जम् ॥ १ ॥ । अ॒भि । त्वा॒ । इ॒न्द्र॒ वरि॑मतः । पुरा । वा॒ा । अंहूर॒णात । हुवे । ह्वया॑मि । उग्रम् । चेत्तार॑म् । पुरुऽना॑मानम् । एकऽजम् ॥ १ ॥ । उरुशब्दाद् इमनि- विस्तीर्णशरीरत्वेन 99 चि । हे इन्द्रत्वा त्वां वरिमतः उरुत्वाद्धेतोः । 'प्रियस्थिर' इत्यादिना वर् आदेशः युगपत्संनिधानसमर्थत्वात् संग्रामेषु अंहरणात् कुटिलगमनात् पराजयनि- मित्तात् पुरा पूर्वमेव अभि हुवे आभिमुख्येन ह्वयामि । आह्वाने कार- 1S' ए for पदि. "he test in Sis एधि. 2S सहायार्थ. 3S' संपादिता. 1 Kusiha : देवा यशमिति for देवा अदुरिति But Kesava comments anpon the reading देवा अदुःos Sayana- test i- पुरात्वंहरणाद्धवे. Do Nayana mean to read पुरा तु पुरा एव = पूर्वमेव ?