पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १०. सू०१००.]२७३ षष्ठं काण्डम् । चतुर्थी ॥ दे॒वा अ॑दु॒: सूर्यौ अद॒ाद् धौर॑दात् पृथि॒व्दात् । ति॒स्रः सर॑स्वतीरदु॒ः सच॑ता विष॒दूष॑णम् ॥ १ ॥ दे॒वाः । अ॒दुः । सूर्य॑ः । अदात् । द्यौः । अ॒ात् । पृथि॒वी । अदात् । ति॒स्रः । सर॑स्वतीः । अ॒दुः । सऽचि॑त्ताः । वि॒िष॒ऽदूष॑णम् ॥ १ ॥ २०५ देवा इन्द्रादयः सर्वे सचित्ताः समानमनस्का: सन्तः विषदूषणम् विषस्य स्थावरजङ्गमोद्भवस्य दूषकं निवर्तकम् औषधम् अदुः दत्तव- 1, 66 आशंसायां भूतवत् प्रत्ययः । डुदाञ् दाने | लुङि “गाति- स्था” इति सिचो लुक् । 'आत:" इति झेर्जुस् आदेशः हृ । सूर्यः सर्वस्य प्रेरक आदित्योपि विषदूषणम् अदात् ददातु । द्यौः द्युलोकः अदात् ददातु । पृथिवी भूमिदेवता अदात् ददातु | तिस्रः त्रिसंख्याकाः सरस्वती : सरस्वत्यस्त्रयीरूपाः । यद्वा इडा सरस्वती भारतीति तिस्रो दे- व्यः साहचर्यात् सरस्वत्य उच्यन्ते । ताश्च विषनिवारकम् इदम औषधम् अदुः ददनु प्रयच्छन्तु ॥ 66 पञ्चमी ॥ यद् वो॑ दे॒वा उपजीका आञ्च॒न् धन्व॑न्युद॒कम् । तेन॑ दे॒वम॑सू॒तेने॒दं दु॑षयता वि॒षम् ॥ २ ॥ यत् । वः॒ । दे॒व । उ॒प॒ऽ । आ॒ऽअञ्च॑न् । धन्व॑नि । उ॒द॒कम् । तेन॑ । दे॒वऽम॑सू॒तेन । इदम् । दूषयत । वि॒िषम् ॥ २ ॥ हे देवाः वः युष्माकं संबन्धिन्य उपजीकां: वल्मीकस्य निर्माज्य: ए- तत्संज्ञा: प्राणिविशेषा धन्वनि निरुदके स्थाने युष्मदीयाद् वरमदानाद् यद् उदकम् आसिञ्चन् अक्षारयन् । तथा च तैत्तिरीयकम् । "ता उ- 'पदीका अब्रुवन् वरं वृणामहै । अथ व इमं रन्धयाम । यत्र व च 'खनाम तदपोभितृणदामेति । तस्माद् उपदीका यत्र क्क च खनन्ति << B उपजीका. We with ABBrDKKRSPPJVC-Cr. २ PC देवाः ३J ●असिचन्. १