पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये O 'तदपोभितृन्दन्ति " इति [तै आ° ५.१.४] । तेनोदकेन देवमसूतेन दे- वैर्दत्तेन इदं विषं दूषयत निवर्तयत ॥ २०६ 66 षष्ठी ॥ असु॑राणां दुहि॒तासि॒ सा दे॒वाना॑मसि॒ स्वसा॑ । दि॒वस्पृ॑थि॒व्याः संभू॑ता॒ सा च॑कर्षार॒सं वि॒षम् ॥ ३॥ असु॑राणाम् । दुहि॒ता । अ॒सि॒ । सा । दे॒वाना॑म् । अ॑सि॒ । स्वसा॑ । दि॒वः । पृथि॒व्याः । समऽभू॑ता । सा | चकर्थ । अर॒सम् । वि॒षम् ॥ ३ ॥ - हे वल्मीकमृत्तिके असुराणाम सुरविरोधिनां दानवानां दुहितासि कु- . मारी भवसि | देवानाम् इन्द्रादीनामपि सा त्वं स्वसासि भगिनी भ वसि । दिवः अन्तरिक्षाद् अवकाशात्मकात् पृथिव्याश्च संभूता उत्पन्ना सा वल्मीकमृत्तिका विषम स्थावरजङ्गमोद्भवम अरसम् रसरहितं निर्वीर्य चकर्ष आकर्षतु । * कृष आकर्षणे । छान्दसो लिट् ॥ [ इति ] तृतीयं सूक्तम् ॥ 66 आ वृषायस्व इति तृचेन वाजीकरणकाम: एकशाखार्कमाणं सं- पात्य अभिमन्त्र्य अर्कसूत्रेण बनीयात् ॥ तथा कृष्णमृगचर्ममणिं संपात्य अभिमन्त्र्य कृष्णमृगवालेन बनीयात् ॥ सूचितं हि । “ आ वृषायस्वेत्युभयम् अप्येति ” इति [ कौ० ५. ४ ] ॥ “यथायं वाहः” इति तृचेन स्त्रीवशीकरणकर्मणि वृक्षत्वक्शरखण्डत- गराञ्जनकुष्ठेवातसंभ्रमतृणादिद्रव्याणि पेषयित्वा आजोन आलोड्य स्त्रिया अङ्गम् अनुलिम्पेत् । सूत्रितं हि । 'वाञ्छ मे [ ६. ९ ] यथायं वाहः “[ ६.१०२ ] इति संस्पृष्टयोवृक्षलिबुजयोः शकलावन्तरेणेषुतगराञ्जनकुष्ठम- “धुंघरेष्मम चिततृणम् आज्येन संनीय संस्पृशति" इति [को० ४.११ ] ॥ 66 ८८ १] AS चंकर्ता]. We with BDKKRPP JVC-C. २ P असं. We with P JCP. IS कुष्टा for "कु४. We with Kove to. 2 S S. Kansika and his two commentator : मदुघ