पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ अथर्वसंहिताभाष्ये ब्रह्मणस्पते मन्त्रराशेः पालक देव तेन रसविशेषेण अस्य वाजीकरणका- मुस्य पसः । प्रजनननामैतत् । पुंस्प्रजननं धनुरिव धनुर्दण्डमिव आ तानय आततम् उन्नमितं कुरु ॥ तृतीया ॥ आहं त॑नोमि ते॒ पस॒ो अधि॒ ज्यामि॑व॒ धन्व॑नि । क्रम॒स्व॑शे॑ इव रोहित॒मन॑वग्लाया सदा॑ ॥ ३ ॥ । आ। अहम् । त॒नोमि॒ । ते॒ । पस॑ । अधि॑ । ज्याऽइ॑व । धन्व॑नि । क्रम॑स्वं । ऋश॑ऽइव | रोहित॑म् । अन॑व॒ऽग्लायता | सदा॑ ॥ ३ ॥ 'आहं तनोमि” इत्येषा तृतीया पूर्ववद् [४. ४.७] व्याख्येया ॥ चतुर्थी ॥ यथायं वाहो अ॑श्विना समेत संच वर्तते 1 ए॒वा माम॒भि ते॒ मन॑ः स॒मैतु॒ सं च॑ वर्तताम् ॥ १॥ यथा॑ । अ॒यम् । वा॒हः॑ः । अ॒श्विना । स॒ऽऐति॑ि । सम् । च॒ । वने॑ते । ए॒व । माम् । अ॒भि । ते॒ । मन॑ । स॒ऽऐनु॑ । सम् । च॒ । वर्तताम् ॥ १ ॥ हे अश्विना अश्विनौ [ यथा ] अयं वाहः सुशिक्षितोश्वः समैति वाह- केच्छानुगुण्येन सम्यग् वा आगच्छति सं च वर्तते सम्यक् तदधीनं वर्तते च एव एवम् हे कामिनि ते त्वदीयं मनः मां कामुकम् अभिलक्ष्य समैनु सम्यग् आगच्छतु । सम्यग् मदधीनं वर्ततां च । मय्येव सर्वदा रमताम् इत्यर्थः ॥ पञ्चमी ॥ • आहं खिदामि ते॒ मनो॑ राजा॒ाश्वः पृष्ट्यावि 4 रे॒च्छन्नं॒ यथा॒ा तृणं मयि॑ ते वेष्ट मन॑ः ॥ २॥ . आ । अ॒हम् । खामि॒ । ते॒ । मन॑ः । राज॒ऽअ॒श्वः । पृष्ट्यामऽइ॑व । २ P वाह.. ३ AKK १ On the varioms realings in this co.aple se IV. 1.7. V पृष्ठथा'. We witl BDRšPğJC. Cr.