पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ११. सू० १०४.]२७७ षष्ठं काण्डम् । २११ नीमपि सेनां सं द्यामि । तान् तथाविधसेनापतीन शत्रून् संग्रामा- धिपतिरिन्द्रः पर्यहाः परिहरतु वर्जयतु । हरतेर्लुङि लेः सिच् । 66 66 'बहुलं छन्दसि" इति इडभावे हल्ड्या" इत्यादिलोपे “रात् स- स्य इति सलोपः । हे अग्ने तान् परिहतान् शत्रून् दाम्ना "" पाशेन त्वं सं द्य बधान ॥ तृतीया || अमी ये यु॒ध॑मा॒ायन्ति केतून कृत्वानीकशः । इन्द्र॒स्तान् पर्य॑ह॒ादा॑म्ना॒ा तान॑ग्ने॒ सं द्या त्वम् ॥ ३ ॥ । अ॒मी इति॑ । ये । यु॒ध॑म् । आ॒ऽयन्ति | केतून् । कृ॒त्वा । अनीकऽशः । इन्द्रः । तान् । परि॑ । अह॒ाः । दाम्ना॑ । तान् । अग्ने । सम् | द्य | त्वम् ॥ ३ ॥ अभी दूरे दृश्यमाना ये शत्रवः युधम् • युद्धम् आयन्ति आगच्छन्ति अनीकश: संघश: केतून् कृत्वा ध्वजान कृत्वा । आगत्य युध्यन्त इत्य- र्थः । इन्द्रस्तान् इत्यादि पूर्ववत् ॥ चतुर्थी ॥ आ॒दाने॑न संदाने॑ना॒ामित्र॒ना द्या॑मसि । अ॒पाना ये चैषां प्रा॒णा असु॒नासू॒न्त्सम॑च्छिदन् ॥ १ ॥ आ॒ऽदाने॑न । स॒म॒ऽदाने॑न । अ॒मित्रा॑न् । आ । या॒म॒सि॒ । अपाना: ये। च॒ । ए॒षम् । प्रा॒णाः । असु॑ना । असू॑न् । सम् । अ॒च्छ॒द॒नन् ॥ १ ॥ मः । आदीयते आबध्यते अनेनेति आदानम् पाशयन्त्रविशेषः । तेन यत् संदानं बन्धनं तेन अमित्रान् शत्रून् आ द्यामसि आद्याम: आबभी- x“ इदन्तो मसिः” । तेषां शत्रूणां ये च अपाना: अन्तर्मुखाः प्राणवायुवृत्तयः ये च प्राणा: बहिर्मुखाः श्वासवृत्तयः तान् असून प्राणान् असुना प्राणेन समच्छिदम् सम्यक् छिनझि । पाशयन्त्रे- ण गलगतेन प्राणापानगती निरुध्य परस्परोपमर्देन हन्तीत्यर्थः । दिर् द्वैधीकरणे । 'इरितो वा” इति ले: अङ् आदेश: ॥ 3 66