पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ११. सू०१०५.]२७४ षष्ठं काण्डम् । तथा अनेन उदकम् अभिमन्त्य पाययेत् ॥ तथा अनेन सूर्यम् उपतिष्ठेत ॥ 66 यथा मनः [६.१०५] अव दिवः [७. ११२] इत्यरिष्टेन" इति हि सूत्रम् [ कौ०४.७] ॥ “आयने” इति तृचेन गृहादीनाम् अग्निदाहनिवृत्त्यर्थ गृहमध्ये गर्त कृत्वा उदकम् अभिमन्य निनयेत् ॥ तथा तत्रैव कर्मणि अनेन अवकाम अभिमन्य गृहस्योपरि वितनुयात् || तथा तप्तमाषके दिव्ये तैलादिकम् अभिमन्य शपथकनें प्रयच्छेत् ॥ तथा अग्निदग्धम् एतत्तृचेन अभिमन्त्रितोदकेन प्रक्षालयेत् ॥ सूत्रितं हि । “आयने त इति शमनम् । अन्तरा हृदं करोति । 'शाले चावकया शालां परितनोति । शप्यमानाय प्रयच्छति । निर्दग्धं 'प्रक्षालयति" इति [ कौ॰ ७.३] ॥ 66 "हिमस्य त्वा" इत्याभ्याम् ऋग्भ्याम् अग्निच यने मण्डूकावकवेत सैर्विकृष्यमाणां चितिं ब्रह्मा अनुमन्त्रयेत । उक्तं वैता- 66 " अत्र अपाम् इदम् " ८ 66 ने । “चितिं परिषिञ्चति" इति प्रक्रम्य " इदं व आपः [३.१३.७] हि- 'मस्य त्वा [ ६. १०६.३] उप द्याम उप वेतसम् [ १४.३.५] अपाम् “इदम [ ६. १०६.२] इति मण्डूकावकवेत सैर्दक्षिणादिप्रतिदिशं विकृष्यमा- 46 'णाम्" इति [ वै० ५.२ ] २१३ ॥ तत्र प्रथमा ॥ यथा॒ मनो॑ मनस्के॒तैः प॑रा॒पत॑त्याशुमत् । ए॒वा त्वं से॒ प्र प॑तं॒ मन॒सोनु॑ प्रवा॒य्या॑म ॥ १ ॥ यथा॑ । मन॑ । म॒न॒ऽके॒तैः । परा॒ऽपत॑ति । आ॒शु॒ऽमत् । ए॒व । त्वम् । मे॑ । म । पत॒ । मन॑सः । अनु॑ । प्र॒ऽवायम् ॥ १ ॥ मनस्केतैः मनसा बुद्धिवृत्त्या केल्यमानैर्ज्ञायमानैर्दूरस्यैर्विषयैः सह यथा येन प्रकारेण मनः अन्तःकरणम् आशुमत् शैध्ययुक्तं परापतति ध्रुवम- १ So we with A BÊDKKRSVPP JC-C1. २ A B पैत म०. ३ P कासे - rected to कासै. JKCP कासै.