पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् । चतुषां ॥ आय॑ने ते पराय॑णे॒ दूर्वा रोह॑न्तु पुष्पिर्णीः । उत्सो॑ वा तत्र॒ जाय॑तां हृदो वा॑ पुण्डरी॑कवान् ॥ १ ॥ आऽअय॑ने । ते॒ । परा॒ऽअय॑ने । दूर्वा । रोह॒न्तु॒ । पुष्पर्णीः । उत्स॑ः । वा । तत्र॑ । जाय॑ताम् । हृदः । वा॒ा । पुण्डरी॑कऽवान् ॥ १ ॥ [अ० ११. सू०१०६.]२७९ हे अग्ने ते तव आयने आभिमुख्येन गमने परायणे पराङ्मुखगमने च अस्मदीये देशे पुष्पिणी: पुष्पयुक्ताः कोमला दूर्वा रोहन्तु मरोहन्तु उत्पद्यन्ताम् । तत्र तस्मिन् गृहादिदेशे उत्सो वा उदकमस्रवणं वा जा- यताम् उत्पद्यताम् । पुण्डरीकवान तामरसयुक्तो हुदो वा उत्पद्यताम् । अनेन अग्निकृतबाधस्य अत्यन्ताभावः प्रार्थितः ॥ पञ्चमी ॥ अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम् । मध्ये॑ ह॒दस्य॑ नो गृ॒हाः प॑रा॒चीना॒ा मुख कृधि ॥ २ ॥ अ॒पाम् । इ॒दम् । नि॒ऽअय॑नम् । स॒मु॒द्रस्य॑ । नि॒ऽवेश॑नम् । मध्ये॑ । इ॒दस्य॑ । नः॒ । गृ॒हाः । प॒रा॒चीना॑ । मुख | कृ॒धि॒ ॥ २ ॥ २१५ . ८८ इदम् अस्मदीयं गृहम अपाम् उदकानां न्ययनम् निलयनम् आवा- सस्थानं भवतु । तथा समुद्रस्य जलधेः निवेशनम् निविशतेस्मिन्निति नि- वेशनम् गृहं भवतु । * निपूर्वाद् विशते: अधिकरणे ल्युट्४ । हू- दस्य अगाधजलस्य तटांकादेर्मध्ये नः अस्माकं गृहा भवन्तु । न ह्येतेषां समुद्रादीनां दाहशङ्कास्ति तत्संबन्धप्रतिपादनेन अग्निदाहस्य अत्यन्तासंभ- व उक्तः । इदानीं प्रत्यक्षतः प्रार्थ्यते । हे अग्ने त्वं मुखा मुखानि ज्वा- लारूपाणि आस्यानि पराचीना पराचीनानि पराङ्मुखानि कृधि कु- उभयत्र 'शेश्छन्दसि बहुलम्" इति शेर्लोपः । “विभा- DR SC राहतु पुष्पिणी. We with A KK JV. CP रोहन्तु | पुष्पिर्णी | We with styana. १ B रोहतु पुष्पिणी: व। रोहतु॒ । पुष्पर्णी २P P Jदू- 1.