पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ११. सू° १०७.]२० षष्ठं काण्डम् | २१७ “१०४] चौथ मे [६.५३] इत्याशयति । आदित्यम् उपतिष्ठते” इति [कौ०२.१] ॥ तथा उपनयने “ त्वं नो मेधे” इति पञ्चर्चेन अग्निम् उपतिष्ठेत । “त्वं नो मेध इत्युपतिष्ठते” इति [ कौ०७.८] सूत्रात् ॥ 66 तत्र प्रथमा ॥ विश्व॑जित् त्रायमाणायै मा परि॑ देहि । त्राय॑माणे द्वि॒पाञ्च॒ सबै नो रक्ष॒ चतु॑ष्पाद् यच्च॑ नः स्वम् ॥ १ ॥ विश्व॑ऽजित् । त्रायमाणाये॑ । म । परि॑ । दे॒ह । त्राय॑माणे । वि॒िऽपात् । च । सर्व॑म् | नः । रक्ष॑ । चतु॑ःऽपात् । यत् । च । नः । स्वम् ॥ १॥ हे विश्वजित विश्वं कृत्स्नं जगञ्जयति वशीकरोतीति विश्वजित् हे ए- तत्संज्ञक देव त्रायमाणायै जगत्पालनाधिकृतायै देवतायै मा मां स्वस्थ्य- यनकामं परि देहि रक्षणार्थं प्रयच्छ । हे त्रायमाणे एतत्संज्ञे देवते नः अस्माकं स्वम् स्वभूतं द्विपात् पादडयोपेतं सर्वम् पुत्रभृत्यादिकं रक्ष पा- लय । तथा नः अस्माकं स्वभूतं यच्च प्राणिजातं चतुष्पात् पादचतुष्टयो- पेतं गोमहिषादिकम् अस्ति तत् पालय । द्वौ पादावस्य चत्वारः पादा अस्येति विगृह्य समासे “संख्यासुपूर्वस्य" इति पादशब्दान्त्यलोपः समासान्तः । द्वित्रिभ्यां पाद्दन' इति डिपाच्छदोन्तोदातः । चतु- प्याद् इत्यत्र तु बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पूर्वपदं च “नः संख्या- या: [फि°२.५] इति आद्युदात्तम ॥ 22 66 •द्वितीया ॥ त्राय॑माणे विश्व॒जिते॑ मा परि॑ देहि । विश्व॑जिद् द्वि॒िपाञ्च॒ सर्वे नो रश॒ चतु॑ष्पाद् यच्च॑ नः॒ स्वम् ॥ २ ॥ १ BDSKC-भु साम्. We with AR V. २ Nayana's text in S repeat- विश्वजित् at the beginning of this mantra, Bat neither onr MSS. Bor his commentary sapport. the repetition. 1S' इत्यादित्यम् lor इत्याशयति । आदित्यम्. 2S' आयुदात्तत्वम्. २८