पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये त्राय॑माणे । विश्वऽजिते॑ । मा॒ । परि॑ । दे॒ह । विश्व॑ऽजित् । द्वि॒िऽपात् । च । सर्व॑म् । नः । रक्षं । चर्तुःऽपात् । यत् । च । नः । स्वम् ॥ २॥ २१७ 20" हे विश्वजित् सर्वजित हे त्रायमाणे पालयित्रि मा मा विश्वजिते दे- वतायै परि देहि । परिदानं रक्षणार्थं दानम् । इति एत्वाभ्यासलोपौ ४ । रक्षेति पूर्ववद् योजना ॥ x“ध्वसोरेडौ· हे त्रायमाणे द्विपाञ्चतुष्पाञ्च अस्मदीयं स्वं तृतीया ॥ विश्व॑जित् कल्या॒ण्यै मा परि॑ि देहि । कल्या॑णि द्वि॒पाच्च॒ सर्वे॑ नो॒ रक्ष॒ चतु॑प्पाद् यच्च॑ नः॒ स्वम् ॥ ३ ॥ विश्व॑जत् । क॒त्यै । । । । कल्या॑णि । द्विऽपात् । च । सर्व॑म् | नः । रक्षं । चर्तुःऽपात् । यत् । च नः । स्वम् ॥ ३ ॥ हे विश्वजित् कल्याण्यै सर्वमङ्गलकारिण्यै देवतायै मां परि देहि । अ- न्यत् पूर्ववद् योज्यम् ॥ चतुर्थी ॥ कमा॑णि सर्वविदै मा परि॑ि देहि । सर्व॑विद् द्वि॒पाच्च॒ सर्वे॑ नो॒ो रश॒ चतु॑ष्पाद् यच्च॑ नः॒ स्वम् ॥ ४ ॥ कल्या॑णि । सर्वऽ । मा । परि॑ दे॒हि॒ । सर्व॑ऽवित् । द्वि॒िऽपात् । च॒ । सर्व॑म् | नः॒ रक्ष॑ । चतु॑ऽपात् । यत् । च॒ । नः । स्वम् ॥ ४ ॥ हे कल्याणि मङ्गलकारिणि देवते सर्वविदे सर्वे कार्यजातं जानते देवाय मा मां परि देहि । हे सर्ववित् देव अस्मदीयं पुत्रपन्यादिकं स्वं रक्षेत्यर्थः ॥ पञ्चमी ॥ त्वं नो मधे प्रथमा गोभिरभिरा गहि |