पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ११. सू० १०8.]287 षष्ठं काण्डम् । त्वं सूर्य॑स्य र॒श्मिभिस्त्वं नो॑नो॒ असि य॒ज्ञिया॑ ॥ १ ॥ त्वम् । नः । मे॒धे । प्र॒थ॒मा । गोभि॑ः । अश्वे॑भिः । आ । गहि॒ । . 66 २१९ त्वम् । सूर्य॑स्य । रश्मिऽभिः । तम् । नः । अमि । य॒ज्ञिया॑ ॥ १ ॥ 1 ८८ हे मेधे श्रुतधारणसामर्थ्यरूपिणि देवि प्रथमा मुख्या देवमनुष्यादिभिः सर्वैरुपास्यमाना त्वं गोभिः अस्मभ्यं दातव्यैः अश्वेभिः अश्वैश्च नः अ- स्मान् आ गहि आगच्छ । गमेर्लोटि "बहुलं छन्दसि” इति शपो लुक् । “अनुदात्तोपदेश” इत्यादिना अनुनासिकलोपः । तस्य “असिद्धवद् अत्रा भात्" इति असिद्धत्वात् हेर्लुगभावः । हे मेधे त्वं सूर्यस्य सर्वप्रेरकस्य देवस्य रश्मिभिः सर्वव्यापिभिः किरणैः । लुप्नो- पमम् एतत् । सूर्यरश्मयो यथा आशु सर्व जगद् व्याप्नुवन्ति एवं सर्ववि- षयव्यापनशक्तैरात्मीयैः सामर्थैरस्मान् आगच्छेति संबन्धः । तत्र हेनुरु- च्यते । हे मेधे त्वं नः अस्माकं यज्ञिया यज्ञार्हा असि भवसि । अ- स्माभिर्दत्तेन हविषा यतः प्रीता भवसि तत आगच्छेत्यर्थः । ज्ञविग्भ्यां घखञौ इति अर्हार्थे यज्ञशव्दाद् घप्रत्ययः ॥ षष्ठी ॥ >> “य- 66 मेधामहं प्र॑थ॒मां ब्रह्म॑ण्वत ब्रह्म॑जूतामृषष्टुताम् । प्रपी॒तां ब्रह्मचारिभिर्देवानामव॑से हुवे ॥ २ ॥ मेधाम् अहम् । प्रथाम् । ब्रह्म॑ण्ऽवतीम् । ब्रह्म॑ऽजूताम् । ऋषिऽस्तुताम् । प्र॒ऽपी॒ताम् । ब्रह्मचारिऽभिः । दे॒वाना॑म् । अव॑से । हु॒वे ॥ २ ॥ अहं मेधाकाम: मंथमाम मुख्यां मेधां देवीं हुवे आह्वयामि । की- दृशीम् । ब्रह्मण्वतीम् ब्रह्म वेदः तयुक्ताम् । तद्धारणेन तैर्युज्यमानाम् इ- त्यर्थः । इति मनुषो वत्वम् । अनो नुट्” इति नुडागमः 1 66 "मादुपधाया: । ब्रह्मजूताम् ब्राह्मणजातीयैः सेविताम् । ऋषि- ताम् ऋषिभिः अतीन्द्रियार्थदर्शिभिर्वसिष्ठादिभिः प्रशंसिताम् । ब्रह्मचा- रिभिः । ब्रह्म वेदस्तत्र चरितुं शीलम् एषाम् इति: ब्रह्मचारिणः गुरु- 1 $' 'घर' for "धारण.