पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये कुलवासादिनियमोपेता अधीयानाः तैः । तैः प्रपीताम् सेविताम् । २२० चरतेस्ताच्छीलिको णि- प्रपूर्वात् पिबते: “ "घुमा- प्या- किम- "" निः । । स्था० इत्यादिना ईत्त्वम् । यहा प्रपीताम् प्रवर्धिताम् । यी वृद्धौ इत्यस्मान्निष्ठा । “घ्याय: पी” इति पीभावः र्थम् । देवानाम् इन्द्रादीनाम् अवसे । अध्ययनतदर्थज्ञानतदनुष्ठानादि- ना रक्षणायेत्यर्थः ॥ सप्तमी ॥ यां मे॒धामृ॒भवो॑ वि॒दुर्या॑ मे॒धामसु॑रा वि॒िदुः । ऋषयो भ॒द्रां मे॒धां यां वि॒दुस्तां मय्या वैशयामसि ॥ ३ ॥ याम् । मे॒धाम् । ऋ॒भवः॑ । वि॒दुः । याम् । मे॒धाम् । असु॑राः । वि॒दुः । ऋष॑यः । भ॒द्राम् । मे॒धाम् । याम् । वि॒दुः । ताम् । मयि॑ । आ । वेशया- मसि ॥ ३ ॥ ऋभवो देवाः यां मेधां विदुः जानन्ति असुरा: दानवा यां मेधां विदुः भद्राम भन्दनीयां कल्याणीं वेदशास्त्रादिविषयां यां मेधाम ॠ- षयः वसिष्ठाद्या विदुः तां सर्वतोदिक्कां मेधां मयि साधके आ वेशया- मसि आवेशयामः आस्थापयामः । *“इदन्तो मसिः” ॥ अष्टमी ॥ यामृष॑यो भू॒त॒कृतो॑ मे॒ध मे॑धा॒विनो॑ वि॒दुः । तया॒ा माम॒द्य मे॒धयाने॑ मेधाविनं॑ कृणु ॥ ४ ॥ याम् । ऋष॑यः । भू॒न॒ऽकृत॑ । मे॒धाम् । मे॒धा॒विन॑ः । वि॒दुः । तया॑ । माम् । अ॒द्य । मे॒धया॑ । अग्ने॑ । मे॒धा॒वन॑म् । कृणु ॥ ४ ॥ । ऋषयः मन्त्रद्रष्टारो भूतकृतः पृथिव्यादीनि भूतानि कर्तुं शक्ताः क- श्यपकौशिकादयो मेधाविनः धीमन्त इति प्रसिद्धा यां मैषां विदुः जा- नन्ति । “विदो लटो वा इति झे: उस् आदेशः । १. BK K विदुः 101 विदुः Cr. विदुः