पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ११. सू०१०९.]२८२ षष्ठं काण्डम् । २२१ असे तया मेधया अद्य इदानीं मां मेधाविनं कृणु मेधायुक्तं कुरु ॥ नवमी ॥ मेधां सायं मेधां प्रातमे॑धां मध्यन्दिनं परि॑ । मेघां सूर्यस्य रश्मिभिर्वच॒सा वैशयामहे ॥ ५ ॥ मे॒धाम् । सायम् । मे॒धाम् । प्रातः । मेधाम् । मध्यन्दिनम् । परि॑ । मे॒धाम् । सूर्य॑स्य । र॒श्मिऽभिः । वच॑सा । आ । वेशयामहे ॥ ५ ॥ सायंकाले मेधाम् अहं स्तौमि । प्रातःकाले मेधां देवीं स्तौमि । म- ध्यन्दिनं परि मध्याह्नकालेपि मेधां भजे । किं बहुना । सूर्यस्य रश्मि- भिः सार्धं सर्वस्मिन्नपि अहनि वचसा स्तुतिरूपेण वाक्येन तां महानु- भावां मेधाम आ वेशयामहे आत्मनि स्थापयामः । * कर्त्रभिप्राय- क्रियावचनाद् विशेर्ण्यन्तात् णिचश्च” इति आत्मनेपदम् ॥ 66 175A [इति ] एकादशेनुवाके तृतीयं सूक्तम् ॥ “पिप्पली क्षिप्तभेषजी" इति तृचेन धनुर्वात्तक्षिप्तवातादिकृत्स्त्रवातव्या- धिशान्त्यर्थं पिप्पलीं संपात्य अभिमन्त्र्य पुनस्तृचं जपित्वा आशयेत् । पिप्पली [ ६. १०९] विद्रधस्य [ ६. १२७] या वभ्रवः [७.७]” इति मक्रम्य "चतुर्थेनाशयति" इति [ कौ० ४.२] सूत्रात् ॥ " प्रत्लो हि " इति तृचेन पापनक्षत्रजातस्य अपत्यस्य संपातिताभिम- न्त्रितोदपात्रेण सूत्रोक्तरीत्या आतावनम् अवसेकं वा कुर्यात् ॥ 66 तथा तत्रैव कर्मणि अनेन तृचेन संपातिताभिमन्त्रितक्षीरोदनं मानीयात् ॥ 'प्रलो हीति पापनक्षत्रे जाताय” इति प्रक्रम्य सूत्रितम् । “उदकान्ते मौजे: पर्वसु बड्डा पिञ्जलीभिरालावयत्यवसिञ्चति" इति [को० ५.१०] ॥ मौत्रै: तत्र प्रथमा || पिप्पली क्षिप्तभेष॒ज्यू ताति॑विद्धभेष॒जी । १ ABD KC- Cr पि॒ष्पली. We with BKRSPPJV. with ABDKK Sc JS' संपादिता S' जाताया इति. २R V मेय॒ज्यू १. Ve