पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ अथर्वसंहिताभाष्ये सीदसि । अभिर्देवो होता देवान् यक्षत्" इति हि निगमः [ आप० २. १६. ५] ॥ इत्थं होतृत्वेन वेद्याम् उपविशंस्त्वं स्वाम् स्वकीयां तन्वम् श- रीरं पिनँयस्व आज्यादिहविषा पूरय । अस्मभ्यं च सौभगम् सौभाग्य- करं धनम् आ यजस्व आगमय । प्रयच्छेत्यर्थः । सुपिमयस्व च इति ८८ >> आ यजस्व चेति परस्परसमुच्चयार्थी चकारौ । 'चवायोगे प्रथमा' प्रथमा तिङ्विभक्तिर्न निहन्यते ॥ पञ्चमी ॥ ज्येष्ठ॒भ्या॑ जा॒तो वि॒चृतो॑र्य॒मस्य॑ मूल॒बह॑णा॒ात परि॑ि पाह्येनम् । अत्ये॑नं नेषद् दुरि॒तानि॒ विश्वा॑ दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ॥ २ ॥ ज्येष्ठ॒ऽध्याम् । जा॒तः । वि॒ऽनृ॒तः । य॒मस्य॑ । मूल॒ऽवह॑णात् । परि॑ । वा॒हि॒॑ । 1 एनम् । अति॑ । ए॒न॒म् । ने॒ष॒त् । दु॒ऽइ॒तानि॑ । विश्वा॑ । दीर्घायु॒ऽत्वाय॑ । श॒तऽशा॑र- दाय ॥ २ ॥ 66 न- ८८ ज्येष्ठं वयसा प्रवृद्धं हन्तीति ज्येउनी ज्येष्ठाख्यं नक्षत्रम् । तथा च तैत्तिरीयकम् । 'ज्येष्ठम् एषाम् अवधिमेति तज्येष्ठनी ” इति [ तै० वा. १. ५.२.६] । तस्यां ज्येष्ठयां जातः पुत्रः ज्येष्ठस्य पितृभ्रात्रादेर्हन्ता भ वति । तथा वितो: विचर्तनस्वभावे मूलनक्षत्रे जातः पुत्रः सर्वे कुलं वि चूतति हिनस्ति । चृती हिंसाग्रन्थनयोः इत्यस्मात् कि । क्षत्रस्य एकत्वेपि अधिष्ठानापेक्षया द्विवचनम् । 'उदगातां भगवती विचू- तौ नाम तारके" इति हि आयते [२.६.१] मूलनक्षत्रं हि मूलो- न्मलनकरम् । तथा च तैत्तिरीयके तन्नामनिर्वचनम् । मूलम् एषाम् अवृक्षामेति तन्मूलवर्हणी" इति [तै ब्रा० १ ५.२४]। अतः पापनक्षत्रे जातम् एनं कुमारं यमस्य यमसंबन्धिनः यमेन क्रियमाणाद् मूलबर्हणात् संतानमूलोच्छेदनात् परि पाहि परितः सर्वतो रक्ष । बृहू उद्य- मने । अस्माद् भावे ल्युट् । नतः कर्मणि षष्ठ्या: समासः । यम- स्येति शेषषष्ठी । अतो न “उभयप्राप्तौ कर्मणि इति नियमस्य अव- "