पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ अथर्वसंहिताभाष्ये वपति इतरोवसिञ्चति पश्चाद् । आमपात्र ओप्य आसिच्य मौजे त्रि- पादे वयोनिवेशने प्रबभाति ” इति [ सूत्रम् ] [ कौ० ४.२] ॥ 66 ८ " 'मा ज्येष्ठम् " [११२ ] “त्रिते देवा: " [११३] इति तृचाभ्यां प- रिवित्तिपरिवेत्तृप्रायश्चित्तार्थम उदकपटं संपात्य अभिमन्य तयोः पर्वाणि मौजपाशैर्बड्या आलावनम् अवसेकं वा कुर्यात् । अत्र नान्" इत्यर्धर्चेन उत्तरपाशान नदीफेने निदध्यात् । सूत्रितं हि । 'नदीनां फे- 66 मा 66 66 “ज्येष्ठं त्रिते देवा इति परिवित्तिपरिवविदानावुदकान्ते मौ: पर्वसु व 'ड्डा पिञ्जलीभिरालावयति । अवसिञ्चति । फेनेषूत्तरान् पाशान आधां- “य नदीनां फेनान् इति मंसावयति सर्वेश्च प्रविश्य” इति [कौ० ५.१०] ॥ तत्र प्रथमा ॥ इ॒मं मे॑ अग्ने॒ पुरु॑षं मुमुग्ध्ययं यो बद्धः सुर्यतो लाल॑पीति । अंतोधिं ते कृणवद् भाग॒धेयं॑ य॒दानु॑न्मद॒नोस॑ति ॥ १ ॥ इ॒मम् । मे । अग्ने । पू॒रु॑षम् । मुमु॒ग्ध॒ । अयम् । यः । बद्धः । सु॒ऽय॑तः । लालंपीति । अंत॑ः । अधि॑ । ते॒ । कृण॒वत् । भागऽधेय॑म् । यदा । अनु॑ऽमदितः । अस॑ति ॥ १ ॥ हे अने मे मदीयम इमं पुरुषं मुमुग्धि रोगनिदानभूतात् पापाद् मोचय । * मुचेर्व्यत्ययेन शप: : । “हुझल्भ्यो हेधिं: ” इति हे- धिरादेशः । योयं पुरुषो बद्धः पापरूपैः पाशैर्बद्धः सन् सुयतः सुठु नियमित: निरुद्धमसर : सन् लालपीति भृशं मलपति । अतः अ- स्मातो; हे असे ते तव भागधेयम् हविर्भागम अधि कृणवत् अधिकं करोतु अयं पुरुषः । यथाँ येन प्रकारेण असौ अनुन्मदित: उन्मादर- हितः गन्धर्वाप्सरोग्रहजनितबुद्धिस्खालित्यरहितः असति भवेत् । स भुवि । व्यत्ययेन शपो लुगभावः ॥ अ- • ABDKSPJCC अनो" BKKPV. 2 PJCr अतः. 1S' 'विदानानामुद :S दाय. We with Ausika. 3S' च for go.