पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ११. सू°१११.]२७४ षष्ठं काण्डम् । द्वितीया ॥ अ॒ग्निष्टो॒ नि श॑मयतु॒ यदि॑ ते॒ मन॒ उद्यु॒तम् । । कृ॒णोति॑ वि॒द्वान् भे॑ष॒जं यथा॑नु॑न्मदि॒तोस॑सि ॥ २ ॥ अ॒ग्निः । ते । नि । श॒मयतु॒ । यदि॑ । ते॒ । मन॑ । उत्ऽयु॑तम् । कृ॒णोमं । वि॒द्वान् । भेष॒जम् । यथा॑ । अनु॑त्ऽमदतः । अस॑सि ॥ २ ॥ हे गन्धर्वग्रहगृहीत ते त्वाम् [अग्नि: ] नि शमयतु सम्यग् ज्ञापय- नु । उन्मादं निवर्तयत्वित्यर्थः । ॐ "शमो दर्शने” इति मित्त्वात् “मितां ह्रस्व: " इति हूस्वत्वम् । ते त्वदीयं मनः यदि उद्य- तम् ग्रहविकारेण उद्भ्रान्तं वर्तते । यदिशब्दो हेतौ । यस्माद् एवं त- स्मात् कारणाद् विद्वान् प्रतीकारं जाननहं ग्रहविकारस्य भेषजम् औ- षधं कृणोमि करोमि । यथा येन प्रकारेण त्वम् अनुन्मदितः उन्मादर- हितश्चित्तभ्रमरहितः अससि भवसि । तथाहं चिकित्सामीत्यर्थः ॥ तृतीया || दे॒वैन॒सादुन्म॑दित॒मुन्म॑तं॒ रक्ष॑स॒स्परि॑ । कृ॒णोणि॑ वि॒द्वान् भे॑ष॒जं य॒नु॑न्मदि॒तोस॑ति ॥ ३ ॥ दे॒व॒ऽए॒न॒सात् । उत्ऽम॑दितम् । उत्ऽम॑न्तम् । रक्ष॑सः । परि॑ । कृ॒णोति॑ । वि॒द्वान् । भेष॒जम् । य॒दा । अनु॑ऽमदितः । अस॑ति ॥ ३ ॥ देवकृतम् एन: देवेनसम् । “अनसन्तानपुंसकाच्छन्दसि" इति अच् समासान्तः । देवकृतात् पापाद् उपघाताद् उन्मदितम् उ- न्मादं चित्रस्खलनं प्रापितं तथा रक्षस: रक्षः सकाशाद् ब्रह्मराक्षसादिग्र- हणाद् उन्मत्तम् उन्मादेन परवशम् एनं परिप्राप्य विद्वान् तत्प्रतीकार- ज्ञोहं भेषजम् औषधं कृणोमि करोमि । अन्यद् व्याख्यातम् ॥ १ K यदानु० २B संति VC: Cr. चतुर्थी ॥ पुन॑स्त्वा दुरप्स॒रस॒ पुन॒रिन्द्र॒ २२७ पुन॒र्भः । ३ Kदेवेन. × ABD यदानु॑"."We with BKKR S