पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ अथर्वसंहिताभाष्ये पुन॑स्खा दुर्विश्वे॑ दे॒वा यथानु॑न्मदि॒तोस॑सः॑ ॥ ४ ॥ पुन॑ः । त्वा॒ । दुः । अ॒प्स॒रस॑ः । पुन॑ः । इन्द्र॑ः । पुन॑ः । भर्गः । पुन॑ः । त्वा॒ । दुः । विश्वे॑ । दे॒वाः । यथा॑ । अनु॑त॒ऽमदतः । अस॑सि ॥ ४ ॥ । . हे उन्मादगृहीत पुरुष वा त्वाम् अप्सरसः । एतद् गन्धर्वादीनाम- पि उपलक्षणम् । 'गन्धर्वाप्सरसो वा एतम् उन्मादयन्ति य उन्माद्य- ति" इति हि तैत्तिरीयकम् [तै० सं०३. ४.४ ४] । उन्मादकारिण्यो- प्सरसः त्वां पुनः अंदु: उन्मादपरिहारेण अस्मभ्यं दत्तवत्यः । इन्द्रश्च त्वा पुनरदात् । भगश्च पुनरदात् । किं बहुना । विश्वे सर्वे देवास्वां पुनः अंदु: दत्तवन्तः । यथा येन प्रकारेण त्वम् अनुन्मदितः अससि उन्माद- विकाररहितो भवसि तथा अंदुरिति संबन्धः ॥ पञ्चमी ॥ मा ज्ये॒ष्ठं व॑धीद॒यम॑ग्न ए॒षां भू॑ल॒वह॑णा॒ात् परि॑ पाह्येनम् । संग्रा: पाशा॒ान् वि च॑त प्रजा॒नन् तुभ्यं॑ दे॒वा अनु॑ जानन्तु विश्वे॑ ॥ १ ॥ मा । ज्येष्ठम् । व॒धीत् । अयम् । अग्ने । ए॒षाम् । मूल॒ऽबर्हणात् । परि॑ि । पाहि । ए॒नम् । सः । ग्राह्य । पाशा॑न् । वि| चूत | प्र॒ऽजा॒नन् । तु॒भ्य॑म् । दे॒वाः । अनु॑ । जान॒न्तु । विश्वे॑ ॥ १ ॥ मू- हे अग्ने अयं परिवितः एषां पितृमातृभ्रात्रादीनां मध्ये ज्येष्ठम् भ्रातरं मा वधीत् मा हन्तु । “लुङि च” इति वधादेशः ४ । लबर्हणात मूलोच्छेदनात् तद्धेनुभूताद् दोषाद् वा एनं परिविशं परि पा हि परिपालय । परिवेदनदोषं शमयेत्यर्थः । हे अमे स त्वं प्रजानन् विमोचनोपायं विद्वान् ग्राह्या: ग्रहणशीलाया: पिशाच्या: पाशान् बन्ध- नरज्जून वि चुत विमुञ्च । चुती हिंसाग्रन्थनयोः विमोक्रे विश्वे सर्वे देवा: अनु जानन्तु विमोचने अनुज्ञां कुर्वन्तु ॥ । तुभ्यं १ ARसं. २P पुरा We with JCr.