पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठं काण्डम् । षष्ठी ॥ उन्मु॑ञ्च पाशांस्वम॑ग्न ए॒षां त्रय॑स्त्रभिरुसता येभि॒रास॑न् । । स ग्राह्याः पाशा॒ान् वि च॑त प्रजा॒नन् पितापुत्रौ मा॒ातरै मुञ्च॒ सर्वा॑न् ॥ २ ॥ उत् । मु॒ञ्च॒ । पाशा॑न् । त्वम् । अग्ने॒ । ए॒षम् । त्रय॑ः । त्रि॒ऽभिः॑ । उतिताः । येभिः । आस॑न् । [अ० ११. सू०११२.]२४५ २२९ स । ग्राह्य । पाशा॑न् । वि | चूत | प्र॒ऽजानन् । पि॒ितापु॒त्रौ । मा॒तर॑म् । मु॒ञ्च॒ सर्वा॑न् ॥ २ ॥ । हे अने त्वम् एषां पित्रादीनां पाशान् परिवेदनदोषोद्भवान् बन्धकान् पाशान् उन्मुञ्च उन्मोचय | शमयेत्यर्थः । पाशा विशेष्यन्ते । माता पिता पुत्र इत्येते त्रयः येभिर्यैः [ त्रिभिः ] उत्तमाधममध्यमैः पाशैः परिवेदन- दोषोद्भवैः उत्थिताः उत्क्रम्य अवस्थिता आसन् । तान् विमुञ्चेत्यर्थः । स ग्राह्या इति पूर्ववत् । एषाम् इति प्रागुक्तमेव विवृणोति पितापुत्रा- विति । पिता च पुत्रश्च पितापुत्रौ । “आनङ् ऋतो इन्हे इति पूर्वपदस्य आनङ् आदेशः । पितरं पुत्रं मातरम् अन्यानपि सर्वान् भ्रात्रादीन परिवेदनदोषाद् मुञ्च | दोघं शमयेत्यर्थः ॥ सप्तमी ॥ "" येभिः॒ पाशो॒ परि॑वित्तो॒ विडोअङ्ग् आर्पत उत्सिंतश्च । । वि मु॑न्तां वि॒मुच॒ो हि सन्ति भ्रूणप्नि पू॒षन्न दुरि॒तानि॑ मृ॒क्ष्व ॥ ३ ॥ येभिः । पाशैः । परि॑िऽवित्तः । विऽव॑द्धः । अङ्गेऽअङ्गे । आर्पितः । उत्तिः । च । वि । ते । मुच्य॒न्ता॒म् । वि॒ऽमुच॑ । हि । सन्ति । भ्रूण॒ऽनि । पूषन् । दुःऽइ- तानि॑ । मृ॒क्ष्व॒ ॥ ३ ॥ येभिः यैः पापरूपैः पाशै: परिवित्त: ज्येष्ठे अकृतदारपरिग्रहे पूर्व गृ P fasf:. We with PJ Cr. ३ A अंङ्ग १ See note २ the previous page. AR उत्थितच. K उत्सितं च. 'A ABDKKR SC ते मु. A ouve read त में We with J and A's original reading and Sayama ६K मुंचतां. We with ABBD RSPP JVCs CP. ● PPC:ते. We with J. 9