पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० ११. सू° ११३.]२४६ षष्ठं काण्डम् । २३१ 66 खिनि । कुनखी श्यावदति । श्यावदन्नग्रदिधिषो । अग्रदिधिषु: प- रिविते । परिवित्तो वीरहणि । वीरहा ब्रह्महणि । तद् ब्रह्महणं ना. 'त्यच्यवत" इति [ तै॰ ब्रा०३.२.४.१२] ॥ तद् इदम् उच्यते । एतत् परिवित्तसमवेतम् एनः पापं पूर्व देवास्त्रिते एतत्संज्ञे आये अमृजत नि- मृष्टवन्तः । स च त्रितः एतत् स्वात्मनि समवेतं पापं मनुष्येषु सूर्याभ्यु- दिनादिषु ममृजे मृष्टवान् निमार्जनेन स्थापितवान् । ततः तस्माद्धेतो; हे परिवित्त वा त्वां ग्राह: ग्रहणशीला पापदेवता यदि । निपातानाम् अ- नेकार्थत्वाद् अत्र यदिशब्दो यच्छदार्थे । या ग्राहिरानशे प्राप ते त्व- दीयां तां ग्राहिं मागुता देवा: ब्रह्मणा मन्त्रेण नाशयन्तु ॥ नवमी ॥ 66 मरी॑चीर्धूमान् प्र वि॒शानु॑ पाप्मन्नु॒द॒ारान् ग॑च्छ॒त वा॑ हि॒ारान् । न॒दीनां॒ फेनोँ अनु॒ तान् वि न॑श्य॑ भ्रूण॒घ्नि यु॑षन् दुरि॒तानि॑ मृ॒क्ष्व ॥ २ ॥ मरींची: । धूमान । म । वि॒िश । अनु॑ । पाप्मन् । उत्ऽआरान् । गच्छ । उत । वा । नीहारान् । न॒दीना॑म् । फेना॑न् । अनु॑ । तान् । वि । न॒श्य॑ । भ्रूणनि । पूषन् । दुःऽ- इ॒तानि॑ । मृ॒क्ष्व॒ ॥ २ ॥ हे पाप्मन् परिवेदनजनितपाप मरीची: अग्निसूर्यादिप्रभाविशेषान् अ- नु म विश | परिवित्तं विसृज्य प्रगच्छेत्यर्थः । अथवा धूमान् अग्नेरुत्पन्नान् अनु प्र विश । यद्वा उदारान् ऊर्ध्वं गतान् मेघात्मना परिणतांस्तान् गच्छ प्रविश । उत वा अपि वा तज्जन्यान् नीहारान् अवश्यायान् गच्छ । ॐ निपूर्वात हरतेः कर्मणि घञ् । “उपसर्गस्य घञ्यमनुष्ये

बहुलम्" इति दीर्घः । तथा च तैत्तिरीये सृष्टिं मक्रम्य आम्ना- यते । ““ " तस्मात् तेपानाद् धूमोजायत । तद् भूयोतप्यत । तस्मात् तेपा- 'नान्मरीचगोजायन्त | तस्मात् तेपानाद् उदारा अजायन्त । तद् भूयो- 66 ₹ BDK S नंश्यन् five न॑श्य. C- विनश्यन् भृe in वि न॑श्य भृ. C. वि । नश्यत् ॥ witli AKRPPJ V.